SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ २.१०७]. प्राकृतव्याकरणम् । प्लक्षे लात् ॥ १०३ ॥ प्लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्वोद् भवति || पलक्खो ॥ ४८७ - श्री ही कृत्स्न-क्रिया - दिष्ट्यास्विंत् ॥ १०४॥ एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो भवति || है | अरिहइ । अरिहा । रिहा । बरिह || श्री । सिरी ॥ ह्री । हिरी ॥ ह्रीतः । हिरीओ ॥ अह्नीकः | अहिरीओ ॥ कृत्स्नः । कसिणो ॥ क्रिया । किरिआ || आर्षे तु । इयं नाणं किया -हीणं ॥ दिष्ट्या । दिट्ठिआ || र्श - - तप्त वजे वा ॥ १०५ ॥ शर्षयोस्तप्तवत्रैयो संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति ॥ शै । आयरिसो आयंसो । सुदरिसणो सुदंसणो । दरिसणं । दंसणं ॥ र्ष । वरिसं वासं । वरिसा वासा । वरिस - सयं वास सयं ॥ व्यवस्थितविभाषया क्वचिनित्यम् । परामरिसो । हरिसो । अमरिसो ॥ त । तविओ तत्तो ॥ व । वरं वज्जं ॥ लात् ।। १०६ ।। संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्व इद् भवति || किलिन्नं । किलिङ्कं । सिलिङ्कं । पिलुङ्कं । पिलोसो । सिलिम्हो । सिलेसो । सुक्किलं । सुइलं । सिलोओ । किलेसो । अम्बिलं । गिलाइ । गिलाणं । मिलाइ । मिलाणं । किलम्मइ । किलन्तं ।। क्वचिन्न भवति । कमो । पवो । विप्पवो । सुक्क पक्खो || उत्प्लावयति । उप्पावेइ ॥ - स्याद्-भव्य-चैत्य- चौंर्यसमेषु यात् ।। १०७ ।। स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति ॥ सिआ । सिआ-वाओ । भविओ । चेइअं ॥ चौर्यसम । चोरिअं । थेरिअं । भारिआ । गम्भीरिअं । गहीरिअं । आर्यरिओ । सुन्दरिअं । सोरिअं । वीरिअं । वरिअं । सूरिओ । धीरिअं । बम्हचरिअं ॥ 1 १ Bष्ट्यामित्. २ B अरिहो. ३ PB हिरिओ. ४ B अहरिओ B योः सं, ६ PB तप्तः, ७ PB वज्रं. ८ P सुकिलं. ९ P आइरिओ. १०B बंभच',
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy