SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ २.६४ } प्राकृतव्याकरणम् । ४७९ • ताम्राने म्बः ॥ ५६ ॥ अनयोः संयुक्तस्य मयुक्तो बो भवति ॥ तम्बं । अम्बं ॥ अम्बिर तम्बिर इति देश्यौ ॥ हो भो वा ॥ ५७ ॥ ह्वस्य भो वा भवति ॥ जिब्भा जीहा ।। वा विह्वले वौ वश्च ॥ ५८॥ विह्वले ह्वस्य भो वा भवति तत्संनियोगे च विशब्दे वस्य वा भो भवति ।। भिब्भलो विब्भलो विहलो ॥ वोर्चे ॥ ५९ ॥ ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति ॥ उम्भं उद्धं ।। - कश्मीरे म्भो वा ॥६०॥ कश्मीरशब्दे संयुक्तस्य म्भो वा. भवति । कम्भारं। कम्हारा । न्मो मः ॥ ६१ ॥ न्मस्य मो भवति । अधोलोपापवादः ॥ जम्मो । वम्महो । मम्मणं ॥ . ग्मो वा ॥ ६२॥ • ग्मस्य मो वा भवति ॥ युग्मम् । जुम्मं जुग्गं ॥ तिग्मम् । तिम्म तिग्गं ॥ - ब्रह्मचर्य तूर्य-सौन्दर्य-शौण्डीर्ये र्यो रः ॥ ६३ ॥ एषु यस्य रो भवति । जापवादः ॥ बम्हचेरं । चौर्यसमत्वाद् बर्हेचरिअं । तूरं । सुन्दरं । सोण्डीरं ॥ धैर्ये वा ॥ ६४॥ धैर्य यस्य रो वा भवति ।। धीरं धिजं । सूरो सुजो इति तु सूरसूर्य. प्रकृतिभेदात् ॥ १P विह्वलशब्दस्य ह. २ AB कम्भारो कम्हारो. ३ Bबम्भचेरं, ४B बम्भव'
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy