SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्राचार्यविरचितं .. [२.४४. वोत्साहे थो हश्च ॥४८॥ ...... उत्साहशब्दे संयुक्तस्य थो वा भवति तत्संनियोगे च हस्य रः ।। . उत्थारो उच्छाहो ॥ आश्लिष्टे ल-धौ ॥ ४९॥ .. आश्लिष्टे संयुक्तयोर्यथासंख्यं ल ध इत्येतौ भवतः ॥ आलिद्धो । चिह्ने न्धो वा ॥ ५० ॥ . . . . चिह्ने संयुक्तस्य न्धो वा भवति । ण्हापवादः ॥ पक्षे सोपि ॥ चिन्धं इन्धं चिण्हं ॥ भस्मात्मनोः पो वा ॥ ५१ ॥ अनयोः संयुक्तस्य पो वा भवति ॥ भप्पो भस्सो । अप्पा अप्पाणो । पक्षे । अत्ता ॥ .. ई-क्मोः ॥ ५२ ॥ हुक्मोः पो भवति ॥ कुड्डलम् । कुम्पलं । रुक्मिणी । रुप्पिणी ।। कचित् च्मोपि । रुमी रुप्पी ॥ ष्प-स्पयोः फः ॥ ५३॥ . ष्पस्पयोः फो भवति ।। पुष्पम् । पुप्फ ॥ शष्पम् । सप्फ ॥ निष्पेषः । निप्फेसो ॥ निष्पावः । निप्फावो ॥ स्पन्दनम् । फन्दणं । प्रतिस्पर्धिन् । पाडिप्फद्धी ॥ बहुलाधिकारात् कचिद् विकल्पः । बुहप्फई. बुहप्पई ॥ कचिन्न भवति । निप्पहो । णिप्पुंसणं । परोप्परम् ॥ भीष्मे ष्मः ॥ ५४॥.. . . भीष्मे ष्मस्य फो भवति ॥ भिप्फो ॥ श्लेष्मणि वा ॥ ५५॥ श्लेष्मशब्दे ष्मस्य "फो वा भवति ॥ सेफो सिलिम्हो । १ P टुक्मोः . २ B पो वा भ°. ३ P कुटमल.४ P पडिप्फद्धी. ५ B फो भ'.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy