SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ४७४ हेमचन्द्राचार्यविरचितं [२.२० क्षण उत्सवे ॥ २० ॥ क्षणशब्दे उत्सवाभिधायिनि संयुक्तस्य छो भवति ॥ छणो ॥ उत्सव इति किम् । खणो ॥ ह्रस्वात् थ्य-श्व-त्स- प्सामनिश्चले ॥ २१ ॥ ह्रस्वात्परेषां ध्यश्चत्सप्सां छो भवति निश्वले तु न भवति ॥ थ्य | पच्छं । पच्छा | मिच्छा ॥ श्व । पच्छिमं । अच्छेरं । पच्छा ॥ त्स । I उच्छाहो । मच्छलो । मच्छरो । संवच्छलो । संवच्छरो । चिइच्छइ || प्स | लिच्छइ । जुगुच्छइ । अच्छरा ॥ ह्रस्वादिति किम् । ऊसारिओ । अनिश्चल इति किम् । निश्चलो || आर्षे तथ्ये चोपि । तच्चं ॥ सामर्थ्यात्सुकोत्सवे वा ॥ २२ ॥ एषु संयुक्तस्य छो वा भवति ।। सामच्छं सामत्थं । उच्छुओ ऊसुओ । उच्छवो ऊसवो ॥ स्पृहायाम् ।। २३॥ स्पृहाशब्दे संयुक्तस्य छो' भवति । फस्यापवादः ।। छिहा ।। बहुलाधिकारात्क्वचिदन्यदपि । निपिहो || द्य-य्य - जः ॥ २४ ॥ एषां संयुक्तानां जो भवति ॥ द्य । मज्जं । अवज्जं । वेज्जो । जुई । जोओ ॥ य । जज्जो । सेज्जा ॥ य । भज्जा । चौर्यसमत्वात् भारि । जं । वजं । पज्जाओ । पज्जतं । मज्जाया ।। अभिमन्यौ ज- वा ।। २५ ।। अभिमन्यौ संयुक्तस्य जो अश्व वा भवति || अहिमञ्जू | अहिमञ्जू । पक्षे । अहिमन्नू || अभिग्रहणादिह न भवति । मन्नू ॥ १ B छो वा भ° २P कज्जं । प°.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy