SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ॥ अहं ॥ संयुक्तस्य ॥ १ ॥ अधिकारोयं ज्यायामीत् [ २.११५ ] इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्संयुक्तस्येति वेदितव्यम् ॥ शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा ॥ २ ॥ एषु संयुक्तस्य को वा भवति । सक्को सत्तो । मुक्को मुत्तो । डक्को दट्ठो | लुक्को लुग्गो । माउक्कं माउत्तणं ॥ क्षः खः कचित्तु छ- झौ ॥ ३ ॥ 1 क्षस्य खो भवति । खओ । लक्खणं ॥ कचित्तु छझावपि । खीणं । छीणं । झीणं । झिज्जइ ॥ ष्क-स्कयोर्नाम्नि ॥ ४ ॥ अनयोर्नानि संज्ञायां खो भवति ॥ ष्क : पोक्खरं । पोक्खरिणी । निक्खं ॥ क । खन्धो । खन्धावारो । अवक्खन्दो || नाम्नीति किंम् । दुक्करं । निक्कम्पं । निक्कओ । नमोक्कारो । सक्कयं । सक्कारो । तक्करो ॥ शुष्क- स्कन्दे वा ॥ ५॥ अनयोः ष्कस्कयोः खो वा भवति । सुक्खं सुकं । खन्दो कन्दो || कदौ ॥ ६ ॥ क्ष्वेटकादिषु संयुक्तस्य खो भवति ॥ खेडओ | क्ष्वेकशब्दो विषपर्यायः । वोटकः । खोडओ ॥ स्फोटकः । खोडओ । स्फेटकः । खेडओ ॥ स्फेटिकः । खेडिओ ॥ १ A मउत्तणं. २ B छडौ ३ AB भवति । क्वचित्तु छझावपि । खओ, ४ B छडा°. ५ PB टश,
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy