SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ४६८ हेमचन्द्राचार्यविरचितं [ १.२५४ हरिद्रादौ लः ।। २५४ ॥ हरिद्रादिषु शब्देषु असंयुक्तस्य रस्य लो भवति ॥ हलिद्दी । दलिदाइ | दलिद्दो | दालिद्दं । हलिहो । जहट्ठिलो । सिढिलो | मुहलो । चलो । वलुणो । कलुणो । इङ्गालो । सक्कालो । सोमालो । चिलाओ । फलिहा । फलिहो । फालिहद्दो । काहलो | लुक्को । अवद्दालं । भसलो। जढलं । बढलो । निठुलो || बहुलाधिकाराञ्चरणशब्दस्य पादार्थवृत्तेरेव । अन्यत्र चरण-करणं ॥ भ्रमरे ससंनियोगे एव । अन्यत्र भ्रमरो ।। तथा । जैढरं । बढरो । निङ्कुरो इत्याद्यपि ॥ हरिद्रा । दरिद्राति । दरिद्र || दारिद्र्य । हरिद्र । युधिष्ठिर । शिथिर । मुखर । चरण । वरुण । करुण । अङ्गार । सत्कार । सुकुमार किरात । परिखा । परिघ । पारिभद्र । कातर । रुग्ण । अपद्वार । भ्रमर । जरठ । बठर । निष्ठुर । इत्यादि । आर्षे दुवालसने इत्याद्यपि ॥ स्थूले लो रः ।। २५५ ॥ स्थूले लस्य रो भवति ॥ थोरं ॥ कथं थूलभद्दों । स्थूरस्य हरिद्रादिलत्वे भविष्यति ॥ लाहल-लाङ्गल-लाङ्गूले वादेर्णः ॥ २५६ ॥ एषु आदेर्लस्य णो वा भवति ।। णाहलो लाहलो ॥ णङ्गलं । लङ्गलं । णङ्गूलं । लङ्गूलं ॥ ललाटे च ।। २५७ ॥ ललाटे च आदेर्लस्य णो भवति ॥ चकार आदेरनुवृत्त्यर्थः ॥ णिडालं डालं ॥ शबरे बो मः ।। २५८ ॥ शबरे बस्य मो भवति ॥ समरो ॥ स्वप्न- नव्योर्वा ॥ २५९ ॥ अनयोर्वस्य मो वा भवति ।। सिमिणो सिविणो । नीमी नीवी ॥ १ A पदार्थ°. २B जठरं । बठरो. ३ 4 इत्यपि . ४ Bथूर.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy