SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४६६ हेमचन्द्राचार्यविरचितं [ १.२३७ बो वः ।। २३७ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्बस्य वो भवति ॥ अलाबू । अलावू | अलाऊ || शबलः । सवलो ॥ बिसिन्यां भः ।। २३८॥ बिसिन्यां बस्य भो भवति ॥ भिसिणी ॥ स्त्रीलिङ्गनिर्देशादिह न भवति । बिस-तन्तु-पेलवाणं ॥ कबन्धे म-यौ ॥ २३९ ॥ कबन्धे बस्य मयौ भवतः ॥ कमन्धो । कन्धो ॥ कैटभे भो वः ।। २४० ॥ कैटभे भस्य वो भवति ॥ केढवो ॥ विषमे मो ढो वा ॥ २४१ ॥ विषमे मस्य ढो वा भवति ॥ विसढो । विसमो ॥ मन्मथे वः ।। २४२ ॥ मन्मथे मस्य वो भवति ॥ वम्महो || वाभिमन्यौ ॥ २४३ ॥ अभिमन्युशब्दे मो वो वा भवति || अहिवन्नू अहिमन्नू ॥ भ्रमरे सो वा ॥ २४४ ॥ भ्रमरे मस्य सो वा भवति ॥ भसलो भमरो ॥ आदेर्यो जः ।। २४५ ॥ पदादेर्यस्य जो भवति ॥ जसो । जैमो । जाइ ॥ आदेरिति किम् । 'अवयवो T विओ ॥ बहुलाधिकारात् सोपसर्गस्यानादेरपि । संजमो । संजोगो । अवजसो ॥ क्वचिन्न भवति । पओओ || आर्षे लोपोपि । यथाख्यातम् । अहक्खायं ॥ यथाजातम् । अहाजायं ॥ १ P अलाबूः । अलावू । श° २ B जो वा भ° ३ B जम्मो. ·
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy