SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ४५४ हेमचन्द्राचार्यविरचितं .. [१.१६५ एत्त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ १६५ ॥ त्रयोदर्श इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण ब्यञ्जनेन सह एद् भवति ।। तेरह । तेवीसा । तेतीसा॥ स्थविर-विचकिलायस्कारे ॥ १६६॥ एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो । वेइल्लं । मुद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एक्कारो ॥. .. वा कदले ॥ १६७ ॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति ।। केलं कयलं । केली कयली ॥ वेतः कर्णिकारे ॥ १६८ ॥ कर्णिकारे इतः सस्वरव्यञ्जनेन ‘सह एद् वा भवति ॥ कणेरो कण्णिआरो॥ . अयौ वैत् ॥ १६९ ॥ अयिशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऐद् वा भवति । ऐ बीहमि । अइ उम्मत्तिए । वचनादैकारस्यापि प्राकृते प्रयोगः ॥ ओत्पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ १७० ।। पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओंद् भवति ॥ पोरो । बोरं । बोरी । नोमालिआ । नोहलिआ । पोप्फलं । पोप्फली ।। न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार कुतूहलोदूखलोलुखले ॥ १७१ ॥ मयूखादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ।। मोहो मऊहो । लोणं । इअ लवणुग्गर्मा । चोग्गुणो। चउग्गुणो । ___१ B °शन्नित्ये . २ B °स्वरव्य'. ३ P तेत्तीसा. ४ B कणे. ५ P अइ. ६ A °ग्गम. ७ P चउगुणो.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy