SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ १.१६४]. प्राकृतव्याकरणम् । ४५३ गव्यउ - आअः ॥ १५८ ॥ गोशब्दे ओतः अउ आअ इत्यादेशौ भवतः । गउओ । गउआ । गाओ । हरस्स एसा गाई ॥ औत औत् ॥ १५९ ॥ औकारस्यादेरोद् भवति ॥ कौमुदी कोमुई || यौवनम् । जोव्वणं || कौस्तुभः । कोहो ॥ कौशाम्बी । कोसम्बी ॥ क्रौञ्चः कोचो ॥ कौशिकः । कोसिओ ॥ उत्सौन्दर्यादौ ॥ १६० ॥ सौन्दर्यादिषु शब्देषु औत उद् भवति ॥ सुन्दरं सुन्दरिअं । मुञ्जायो । सुण्डो । सुद्धोअणी । दुवारिओ । सुगन्धचणं । पुलोमी । सुवणओ || सौन्दर्य । मौञ्जायन । शौण्ड । शौद्धोदनि । दौवा - रिक । सौगन्ध्य । पौलोमी । सौवर्णिकः ॥ कौक्षेयके वा ॥ १६१ ॥ कौक्षेयकशब्दे औत उद् वा भवति ॥ कुच्छेअयं । कोच्छेअयं ॥ अउः पौरादौ च ॥ १६२ ॥ 1 कौक्षेयके पौरादिषु च औत अउरादेशो भवति ॥ कउच्छेअयं ॥ पौरः । पउरो । पउर-जणो ॥ कौरवः । कउरवो ॥ कौशलम् । कउसलं ।। पौरुषम् । पउरिसं ॥ सौधम् । सउहं ॥ गौडः । गउडो ॥ मौलिः । मउली । मौनम् । मरणं ॥ सौराः । सउरा ॥ कौलाः ॥ - कउला ॥ आच्च गौरवे ॥ १६३॥ गौरवशब्दे औत आर्त्वम् अउश्च भवति ॥ गारवं । गउवं ॥ नाव्यावः ॥ १६४ ॥ नौशब्दे औत आवादेशो भवति ॥ नावा ॥ १ B °आअं ॥ ५८ ॥ २ B शब्दे अउ. ३ B सौवर्णिक. ४ B आत्वं भ..
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy