SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४५६ हेमचन्द्राचार्यविरचितं . [१.१५२वैदर्भ । वैश्वानर । कैतव । वैशाख । वैशाल । स्वैर । चैत्य । इत्यादि ॥ विश्लेषे न भवति । चैत्यम् । चेइअं॥ आर्षे । चैत्यवन्दनम् । ची-वन्दणं ॥ वैरादौ वा ॥ १५२ ॥ वैरादिषु ऐतः अइरादेशो वा भवति ॥ वइरं वरं । कइलासो केलासो । कइरवं केरवं । वइसवणो वेसवणो । वइसम्पायणो वेसम्पायणो । पइआलिओ वेआलिओ। वइसिअं वेसिअं। चइत्तो चेत्तो ॥ वैर । कैलास । कैरव । वैश्रवण । वैशम्पायन । वैतालिक । वैशिक । चैत्र । इत्यादि ॥ एच्च दैवे ॥ १५३ ॥ दैवशब्दे ऐत एत् अइश्चादेशो भवति ॥ देवं दइव्वं दइवं ।। ... उच्चैर्नीचस्यैः ॥ १५४ ॥. .. अनयोरैतः अअ इत्यादेशो भवति ॥ उच्चअं । नीचरं । उच्चनीचाभ्यां के सिद्धम् । उच्चैर्नीचैसोस्तु रूपान्तरनिवृत्त्यर्थ वचनम् ॥ ईद्धैर्ये ॥ १५५॥ धैर्यशब्दे ऐत ईद् भवति ॥ धीरं हरइ विसाओ ।। ओतोद्वान्योन्य-प्रकोष्ठातोद्य-शिरोवेदनों-मनोहर-सरोरुहे तोश्च वः ॥ १५६॥ एषु ओतोत्त्वं वा भवति तत्संनियोगे च यथासंभवं ककारतकारयो देशः ॥ अन्नन्नं अन्नुन्नं । पवट्ठो पउट्ठो। आवजं आउजं । सिरविअणा सिरो-विअणा । मणहरं मणोहरं । सररुहं सरोरुहं ॥ ऊत्सोच्छासे ॥ १५७ ॥ सोच्छ्वासशब्दे ओत ऊद् भवति ॥ सोवासः । सूसासो ॥ - १ Pऐतोऽइ इत्यादे'. २ B देव्वं देवं दइव्वं. ३ P रैसोऽअ इ.. B केपि सि', ५ A वेदनम'. ६ A सिरिवि०. ७ B°च्छासे श.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy