SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४४३ १.९४] प्राकृतव्याकरणम् । शिथिलेङ्गुदे वा ।। ८९॥ अनयोरादोरतोद् वा भवति ॥ सढिलं । पसढिलं । सिढिलं । पसिढिलं । अङ्गअं । इङ्गअं ॥ निर्मितशब्दे तु वा आत्वं न विधेयम् । निर्मातनिर्मितशब्दाभ्यामेव सिद्धेः ॥ .. तित्तिरौ रः ॥९॥ तित्तिरिशब्दे रस्येतोद् भवति । तित्तिरो ॥ - इतौ तो वाक्यादौ ॥९१ ।। वाक्यादिभूते इतिशब्दे यस्तस्तत्संबन्धिन इकारस्य अकारो भवति । इअ जम्पिआवसाणे । इअ विअसिअ-कुसुम-सँरो ॥ वाक्यादाविति किम् । पिओ त्ति.। पुरिसो त्ति ॥ ईर्जिह्वा-सिंह-त्रिंशद्विशतौ त्या ॥ ९२॥ जिह्वादिषु इकारस्य तिशब्देन सह ईर्भर्वति ॥ जीहा । सीहो । तीसा । वीसा ॥ बहुलाधिकारात् कचिन्न भवति । सिंह-दत्तो । सिंह-राओ॥ . . लुकि निरः॥९३॥ निपसर्गस्य रेफलोपे सति इत ईकारो भवति ॥ नीसरइ । · नीसासो । लुकीति किम् । निण्णओ । निस्सहाइँ अङ्गाइं ॥ द्विन्योरुत् ।। ९४ ॥ • द्विशब्दे नावुपसर्गे च इत उद् भवति ॥ द्वि । दु-मत्तो । दु-आई। दु-बिहो । दु-रहो । दु-वयणं ॥ बहुलाधिकारात् कचिद् विकल्पः । दु-उणो बि-उणो । दुइओ। बिइओ ॥ कचिन्न भवति । द्विजः । दिओ। द्विरदः। दिरओ ॥ क्वचिद् ओत्वमपि । दो-वयणं । नि । णुमजइ । णुमन्नो ॥ कचिन्न भवति । निवडइ ।। १ A अत्वं. २ A°यं । निर्मि°.३ P°ति । इअविअ..४A सरे.५ B पिउत्ति. ६ A ईद्भ. ७ B लुकीति. ८ B निन्नओ. ९ A दुआई. १० P णुमण्णो.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy