SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्राचार्यविरचितं . [१.६८पुव्वण्हो पुव्वाण्हो ॥ दवग्गी । दावग्गी । चडू । चाडू । इति शब्द-. भेदात् सिद्धम् ॥ घवृद्धेवा ॥ ६८॥ घनिमित्तो यो वृद्धिरूप आकारस्तस्यादिभूतस्य अद् वा भवति ।। पवहो पवाहो । पहरो पहारो । पयरो पयारो । प्रकारः प्रचारो वा । पत्थवो पत्थावो ॥ क्वचिन्न भवति । रागः । राओ ॥ . महाराष्ट्रे ॥ ६९ ॥ महाराष्ट्रंशब्दे आदेराकारस्य अद् भवति ।। मरहटुं । मरहट्ठो ॥ मांसादिष्वनुस्वारे ॥ ७० ॥ मांसप्रकारेषु अनुस्वारे सति आदेरातः अद् भवति ॥ मंसं । पंसू। पंसणो । कंसं । कंसिओ। वंसिओ। पंडवो । संसिद्धिओ। सर्जत्तिओ ॥ अनुस्वार इति किम् । मासं । पासू ॥ मांस । पांसु । पांसन । कांस्य । कांसिक । वांशिक । पाण्डव । सांसिद्धिक । सांयात्रिक । इत्यादि । श्यामाके मः ॥ ७१ ॥ श्यामाके मेस्य आतः अद् भवति ॥ सामओ ॥ इः सदादौ वा ॥ ७२ ॥ सदादिषु शब्देषु आत इत्वं वा भवति ॥ सइ सया। निसि-अरो निसा-अरो । कुप्पिसो कुप्पासो । आचार्ये चोच्च ॥ ७३ ॥ आचार्यशब्दे चस्य आत इत्वम् अत्वं च भवति ॥ आइरिओ । आयरिओ ॥ ईः स्त्यान-खल्वाटे ॥ ७४ ।। स्त्यानखल्वाटयोरादेरात ईर्भवति ॥ ठीणं । थीणं । थिण्णं । खल्लीडो॥ संखायं इति तु समः स्त्यः खा [४.१५] इति खादेशे सिद्धम् ॥ १B °राष्ट्रे श°. २ B°अद् वा भ° ३ B मारहट्ठो. ४ A संजित्तिओ.५B°मस्याद्भव'
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy