SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ १.६७] प्राकृतव्याकरणम् । नमस्कार - परस्परे द्वितीयस्य ॥ ६२ ॥ अनयोर्द्वतीयस्य अत ओत्वं भवति ।। नमोक्कारो | परोप्परं ॥ वाप ॥ ६३ ॥ ४३९ अर्पयतौ धातौ आदेरस्य ओत्वं वा भवति || ओप्पेइ अप्पेइ । ओपिअं अप्पि | स्वपावुच्च ॥ ६४ ॥ स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवइ । सुवइ ॥ नात्पुनर्यादाई वा ॥ ६५ ॥ नमः परे पुनः शब्दे आदेरस्य आ आइ इत्यादेशौ वा भवतः ॥ न उणा । न उणाइ | पक्षे । न उण । न उणो ॥ केवलस्यापि दृश्यते । पुणा ॥ वालाब्वरण्ये लुक् ॥ ६६ ॥ अलाब्वरण्यशब्दयोरादेरस्य लुग् वा भवति ॥ लाउं अलाउं । लाऊ अलाऊ । रण्णं अरण्णं ॥ अत इत्येव । आरण्ण - कुञ्जरो व्व वेल्लन्तो ॥ वाव्ययोत्खातादावदातः ॥ ६७ ॥ भवति ॥ अव्ययेषु उत्खातादिषु च शब्देषु आदेराकारस्य अद् वा अव्ययम् । जह जहा । तह तहा अहव अहवा । व वा । ह हा । इत्यादि ॥ उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ कालओ । ठविओ ठाविओ । परिट्ठविओ । परिट्ठाविओ । संठविओ संठाविओ । पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालवोण्टं । हलिओ हालिने । नराओ नाराओ । बलया बलाया । कुमरो कुमारो | खरं खाइरं ॥ उत्खात । चामर । कालक स्थापित । प्राकृत । तालवृन्त । हालिक । नाराच । बलाका । कुमार । खादिर | इत्यादि । केचिद् ब्राह्मणपूर्वायोरपीच्छन्ति । बम्हणो बाम्हणो । १ P°इव २ A अव्यय; B अव्यये .
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy