SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४३२ हेमचन्द्राचार्यविरचितं [ १.२७ 1 भवति ।। वंकं । तसं । असुं । मंसू । पुंछं । गुंछं । मुंढा। पंसू । बुधं । कंकोडो | कुंपलं । दंसणं । विंछिओ । गिंठी । मंजारो । एष्वाद्य॑स्य । वयंसो | मैणसी | मैणंसिणी । मणसिला | पडंसुआ । एषु द्वितीयस्य ॥ अवरिं । अणिउँतयं । अइमुंतयं । अनयोस्तृतीयस्य ॥ वक्र । व्यस्र | अश्रु । श्मश्रु । पुच्छ । गुच्छ । मूर्द्धन् । पर्शु । बुध्न । कर्कोट । कुल | दर्शन । वृश्चिक । गृष्टि । मार्जार । वयस्य । मनस्विन् । मनस्विनी । मनःशिला । प्रतिश्रुत् । उपरि । अतिमुक्तक । इत्यादि ॥ क्वचिच्छन्दः पूरणेपि । देवं नाग - सुवण्ण ॥ कचिन्न भवति । गिट्ठीं । मज्जारो । मणसिला । मणासिला || आर्षे ।। मणोसिला । अइमुत्तयं ॥ स्यादेर्ण - स्वोर्वा ॥ २७ क्त्वायाः स्यादीनां च यौ णसू तयोरनुस्वारोन्तो वा भवतिं । क्त्वा । काऊणं काऊण । काउआणं काउआण ॥ स्यादि । वच्छेणं वच्छेण । वच्छेतुं वच्छेसु || णस्वोरितिं किम् । करिअ । अग्गिणो ॥ विंशत्यादेर्लुक् || २८ ॥ 'विंशत्यादीनाम् अनुस्वारस्य लुग् भवति । विंशतिः । वीसा || त्रिंशत् । तीसा || संस्कृतम् । सक्कयं ॥ संस्कारः । सक्कारो इत्यादि । मांसादेर्वा ॥ २९ ॥ 1 मांसादीनामनुस्वारस्य लुग् वा मंसलं । कासं कंसं । पासू पंसू । आणि इआणि । दाणि दाणिं । समुहं । केसुंअं किंअं । पांसु । कथम् । एवम् । किंशुक | सिंह । इत्यादि ॥ भवति । मासं मंसं । मासलं कह कहूं । एव एवं । नूण नूणं । कि करेमि किं करेमि । समुहं सीहो सिंघो ॥ मांस मांसल | कांस्य | नूनम् । इदानीम् । किम् । संमुख । । १ B अंसू ; A अंसूं . २ A मंसूं. ३ B द्यस्यासीत् ४P माणंसी ५P माणं. ६ B कुड्मल. ७ A मनःसिला. ८P च्छन्दसः पू. ९ B मांसादेर. १. B किसुअं. ११ A पशु. १२A adds दार्णि after इदानीम्.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy