SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरितस्य ० uru ,१०, rm» अनशमनापागात ur हेमन्तशिशिरवर्णनम् ६६-८६. ६६,६७ कलकण्ठानां विक्षोभादि कुन्दलतादर्शनं भ्रमरविस्फुरणं च । । फुल्लल वलीफलिनीलताः । कृष्णेक्षुरक्षकस्त्रीणां गीतम् । चणकादिरक्षकस्त्रीणामुद्यमः । वनितानामन्योन्यं लपनम् । नवकेशररक्षकस्त्रीणां परस्परं वार्ता । मुचुकुन्दकुसुमाहरणम् । पारत्तीमूलकालिगुञ्जितादि। यवरक्षकगोपीगीतम् । मरुबकमाला। कुन्दलवलीपुष्पाणि । ७८ युवगोपीमूलको युवगोपानां हर्षः। नारङ्गफलानि। स्त्रीणां नामग्रहणपूर्वकं कुन्दपुष्पावचयविषयकं लपनम् । फलिनीलोध्रकुसुमानां विकसनम् । , वारुणीपुष्पविकसनम् । फलितबयः। 'नागलवलीकुन्दपुष्पाण्यनङ्गस्य जयसाधनानि । फलिनीकुसुमैः सर्वेषामक्षिसुखहर्षों । . उद्यानवर्णनोपसंहारो राज्ञः सौधगमनं संध्याकर्म च । । राजानं प्रति सूतानां संध्याकालादिबोधकं पठनम् । चक्रवाकविरहः। ९०-९२ मुनिबटुकजल्पनम् । ९३-९७ वासकसजाया भोगादिचिन्तनपूर्वकं प्रियशय्याकरणम् । ९८-१०५पांसुलानां मिथो भाषणम् । १०६ चन्द्रोदयः । ८०.८१ m» ur 90 ८९ षष्ठः सर्गः चन्द्रोदयवर्णनम् १-२१ कैरविण्याः शशिनं प्रति प्रश्नः । रथाङ्गया दूरस्थरथाङ्गं प्रति दुःखकथनम् । १-३ ४
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy