SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ३७ ३८ ४२ ...४४ ४७ ४८ ५० यूथिकापुष्पानयने निदेशः। पद्मिनीपत्रानयने , जम्बुफलसमर्पणे बिल्वकिसलयलोध्रकुसुमानां ग्रहणम् । आमलकफलानयने प्रार्थना । यवग्रहणे अभिवचनम् । कुटजकुसुमग्रहणे , चम्पककलिकाग्रहणे ,, धवप्रसूनस्रजः। . स्थलनलिनीकसमाहरणे प्रार्थना । सल्लकीकुसुमाहरणे प्रार्थना । शरदर्णनम् ४६-६५ सारसशुकहंसाः । कुरुरखञ्जनपलाशपत्राणि । सारसदर्शनम् । पङ्कजमालाहंसवधूभ्रमर्यः ।. सप्तपर्णर्द्धिदर्शनेन पथिकानां मोहनिद्रा । शालिगोपिकागायनेन सुरवधूगतिस्खलनम् । बाणकुसुमदर्शनेन पथिकवधूनां मूर्छनम् । सारसादिभ्यः शालिवनगोपनम् । केसरसुगन्धिवायोः सर्वत्र प्रसरणम् । . अगस्तिपुष्पसुगन्धिवायोर्वहनम् । अगस्तिपङ्कजरजसां स्फुरणम् । पद्ममालावीक्षणे तृस्यभावः। असनवृक्षपुष्पं कामदेवस्य बाणः । पुष्पितनिर्गुण्डीदर्शनेनापि विरहिणीनां वधः । फुलभण्डीरभ्रमरावलेवनश्रीवेणिसादृश्यम् । फुल्लासनवृक्षात्पथिकस्य दूरे गमनम् । कनकपङ्कजैर्जिनार्चनम् । बिम्बकर्कटीफले । कुमुदकासपुष्पाणां चलनविकसने । सहस्रलिङ्गाख्यं सरः। . अर्धन शरदुपसंहारः। ५० ५८ ६२ ६३
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy