SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ riv कुमारपालचरितस्य .. GMAKWW. सुगन्धिवायुपरिभ्रमणेन प्रोषितानां निःश्वासपरिमोचनम् । मालतीलतया पूर्वानिलेन च पथिकचित्तस्य विक्लवत्वम् । कुमारपालं प्रति आरामिककर्तृकं वनोद्देशमनोहरत्वस्य विज्ञापनम्। श्रीफलवृक्षः। जम्बुदाडिमीफलानि । नीपकुटजार्जुनतापिच्छाः। लागलीयूथिकाकूष्माण्डीबिम्बीनां पुष्पितानि वनानि । केतकीवनम् । कुटजार्जुनसर्जपरिमलः। मालतीगन्धः। उद्यानजनस्य अम्लिकाकुसुमदर्शनेन हर्षः । लागलीकुसुमस्य सकलजनमनोहरत्वम् । सालयूथीसिलिन्ध्राणामुल्लसनम् । कुटजविकसनं यूथिकागन्धप्रसरणं वेणुकुडङ्गकन्दलनं च।... लीलापुष्करिणी मेघमुक्तजलं कलमाङ्क्राश्च । तापिच्छः कमलिनी भेककुलं च। , निचुलादीनां वने वायोः सौरभ्यम् । प्रावृषिकं पद्मावतीदेवीपूजानिमित्तं मालिनीनामन्योन्यं जल्पनम् २१-४५. . नीपकुसुमानयने आसनदाने चाज्ञा । स्नाने कहारपत्रिकानयने च निदेशः । दर्दुरभयेन स्नाता किमिति प्रश्नः । दूर्वाः किं नानीयन्त इति प्रश्नः । तुलसीग्रहणे निदेशः। केतक्या आनयने निदेशः। दाडिमीफलत्रोटनम् । मुस्ताधूपकरणम् । पल्वलजलस्नानं कुतो विस्मृतमिति प्रभः । नीपावचये कुत आलस्यमिति जलानयनविस्मरणे जलकलुषणं कुतः कृतमिति पूजाप्रस्तावे बलाकाभिः सह क्रीडने ,, २१ २२ २३ २४ २६ ل م سم . مم سم سم م س سه
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy