SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३-४५ ४६ ४७ रूपाधिकस्त्रीरुद्दिश्य तटस्थयुवजनवचनम् । कस्यचित्प्रियागण्डूषप्राप्तथा प्रमोदः । कस्यचित्प्रियाकर्तृकं जलताडनम् । अबलानां प्रियैः सह जलकेलौ प्रवृत्तिः । तासां जलेनाक्षिकज्जलक्षालनेपि शोभातिशयः । हरिद्रागौरीणां स्वसमानवर्णाभिः सह जलकेलिः । जले भर्तुर कस्याश्चिदुक्तिः । जले वस्त्राकर्षणपरं प्रियं प्रत्यबलाकृत निर्भर्सनम् । अन्यासक्तं प्रियं दृष्ट्वा कस्याश्चिद्रोदनम् । अकृत्यकारिणा सह रिरंसन्तीं प्रति सख्या निषेधः । जामातूनुद्दिश्य संभली जल्पनम् । ५६-५८ जलक्षण प्रसादयितुमागते प्रिये मानिन्या रोदनम् । ५९-७७ कुमारपालं प्रति दौवारिकस्य जलक्रीडाप्रवृत्तराजसमूह विज्ञापनम् । ७८ प्रावृट्कालप्रवृत्तिः । ४८ ४९ ५० विषयानुक्रमः जलपूरेण क्रीडागिरितरुसेचनम् । विटलोक कल्पितं जले दधिमधुसादृश्यम् । जलप्रवाहाणां मलयवायुतोपि मदनानिप्रदीपकत्वम् । जलवायूनामपि विशेषतो मदनाग्निप्रदीपकत्वम् । तत्रत्यक्रीडागिरितरूणां जलेन लावण्योपेतत्वम् । क्रीडागिरितरुतले कुसुमाभरणराशीकरणम् । चन्दन घुसृणयुक्तक्रीड। गिरिजलानां दधिमधुशोभाहारकत्वम् । लीला गिरिनिर्झरजलानां कामजयवैजयन्ती सादृश्यम् | तदा तरुणमिथुनमनसां परस्परं मेलनम् । स्त्रीणां जलकेल्युत्सवे प्रवृत्तिः । जलकेलिः ४२-७७ मृगाक्षीणां जलगाहनम् | ५३. ५४. ५.५ पञ्चमः सर्गः प्रावर्णनम् १-४५. गन्धस्य सर्वत्र प्रसरणम् | मयूरपिकीगायनश्रवणे प्रोषितविलापः । सर्वत्र मालतीगन्धप्रसरणम् । ***
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy