SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ irrii कुमारपाल चरितस्य 9 पलाशकुसुमम् । रम्भावतंसः। पुन्नागः । पूगफलीबालपुष्पम् ।। जपाकुसुमम् । फुल्लविचकिलम् । क्रीडनप्रस्तावः ७४-८९ क्रीडा। ९० राज्ञो ग्रीष्मदर्शनम् । . चतुर्थः सर्गः ग्रीष्मर्तुवर्णनम् १-७७ . राजानं प्रति दौवारिकस्य ग्रीष्मश्रीविषयकं वचनम् । पथिकस्य लपनम् । काञ्चनारवृक्षः । नवकाञ्चनकेतकी । ग्रीष्मश्रीस्पष्टत्वम् । नवमालिकामलोजपाः । चीरीशब्दे ग्रीष्मश्रीर्गायतीत्युत्प्रेक्षा । चीरीणां पथिकान्प्रत्युल्लपनम् । मल्लिकावचयका भणनम् । वारवनितानां संबद्धासंबद्धलपनकीणां द्राक्षारसपान आम्रमधूको । खर्जूरप्रियालपनसानामुद्यानम् । शिरीषकिंशुकबकुलगन्धः । राज्ञो धारागृहगमनम् । जलयन्त्रस्य पूर्वदक्षिणपश्चिमोत्तरभागेभ्यो जलौघप्रवर्तनम् । वेदिकामकरमुखादिभ्यो पञ्चालिकाकर्णादिभ्यो यन्त्रनिःसृतजलबिन्दुव्याप्तत्वादृक्षेषु रोमाञ्चोत्प्रेक्षा । जलक्षणदर्शने तत्र सर्वत्र जनप्रवर्तनम् । .. सालभाञ्जिकाकरगतघटेभ्यः सर्वत्र समं जलनिर्गमनम् । १०-२१ -arm»r७१varrrrrrrrrma
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy