SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः xxxvii: rur , vrrrrrrrrr mmm प्रियाविरहण रथाङ्गस्य क्षुधितस्याप्यबुभुक्षा । मुनीनामवश्यकृत्ये प्रवृत्तिः । सर्वेषां चन्द्रिकेक्षणे प्रवृत्तिः । चकोराणां चन्द्रिकापानमलीनां निर्गुण्डीपुष्परजापानम् । कुलटानां विटपार्श्वगमनम् । भ्रमरस्य कुमुदरसस्नानव्यापृतत्वादिव कमलमुकुलत्यागः । चन्द्रिकया सर्वस्य सुखितत्वम् । चन्द्राय किंनरीणामर्थ्यदानम् । १३-२१ आकाशारूढशशिवर्णनम् । २-२६ ___मण्डपिकामध्यारूढस्य नृपतेर्वर्णनम् । २७ कुमारपालस्य मण्डपिकायामुपवेशनम् । पृथ्वीशश्रेयोथै पुरोहितस्य मन्त्रपठनम् । राजसमीपे चामरग्राहिणीनामुपसरणम् । अनन्तरं तूयेरवः । स्वस्वकर्मकरणाय स्त्रीणामुपसरणम् । वारविलासिनीकृतो नीराजनाविधिः । .३३ इतरनृपाणामञ्जलिबन्धः। राज्ञः पुरो महाजनिकानामुपवेशनम् । . इतरराजदूतानां सभायां दूरत उपवेशनम् । सभाया राजैकाग्रचित्तत्वम् । मणिवेदिकादिषु प्रतिबिम्बितत्वाजनस्य शतगुणत्वम् । नीराजनविध्यनन्तरं वारवनितानामुपवेशनम् । . स्वर्गश्रुतविभवादित्वात्सभाया उत्कृष्टत्वम् । सांधिविग्रहिकस्य राजविज्ञपनप्रस्तावः । • विज्ञप्तिका ४१-१०६ कुणाधीशवृत्तान्तनिशमने प्रार्थनम् । राशो योधानां कुङ्कुणगमनम् । तेषां परबलमनु प्रसरणम् । कुणाधिपस्य स्वपुराबहिनिःसरणम् । दुर्गानिःसृतानां तद्योधानां कुमारपालयोधैः सह युद्धम् । अमरीभिः कृतं योधानां वरीतुमादरणम् । असंभाव्ययुद्धविधानाद्योधाः शिवस्य गणा इवेत्युत्प्रेक्षा । केषांचिन्मल्लिकार्जुनयोधानां स्नानाद्यपहाय युद्धप्रवृत्तत्वम् । mmmmmm » ४२-४७ ४९ ५२..
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy