SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २९५ [ है० ८.४.४४४] अष्टमः सर्गः। जमुण गमेप्पि गमेप्पिणु जन्हवि गम्प्पि सरस्सइ गम्प्पिणु नर्मद । लोउ अजाणउ जं जलि बुड्डइ नं पसु किं नीरइं सिव-सर्मद ॥ ८० ॥ नाइ निवेसिउ नंउ लिहिउ नावइ टङ्कुक्किण्णु । जणि पडिबिम्बिउ जणु सहजु करि जिणु मणि ओइण्णु॥८१ प्रयुङ्व । धर्मध्याने निश्चले सति मनोवाकायसंयमो भविष्यतीति मावः । झंवटकं छन्दः ॥ - चएवं । भुञ्जण । मुञ्चणहिं । सेवणहं । करेविण । करेवि । करेप्पि । करेप्पिणु । "तुम एवमणाणहमणहिं च" [४४१]। चकाराद् एप्पि-एप्पिणु-एवि-एविणवः ॥ ८०. यमुनां गत्वा जाह्नवीं गत्वा सरस्वतीं गत्वा नर्मदां च गत्वा यत् अज्ञाता युक्तायुक्ताविवेचनशीलो लोकः पशुरिव महिषादितिर्यगिव जले बुडति निमजति तत् किं नीराणि शिवशर्मदानि । न तजलानि स्वमध्यपातिभ्यः संदास्वान्तःस्थितेभ्यो मत्स्यादिभ्य इव मुक्तिशर्म प्रयच्छन्तीति भावः । वदनकं छन्दः ॥ [गेमेप्पि । गमेप्पिणु । गम्प्पि । गम्प्पिणु। “गमेरेप्पिण्वेप्प्योरेलुंग्वा' [४४२]। · अजाणउ । "तृनोणः” [४४३] । तृन्प्रत्ययस्य अणअः ।। ] ..'. ८१. निवेशितः स्थापितः तम् इव । लिखितः कुड्यादौ चित्रितः तम् इव । टङ्काभिः उत्कीर्णः प्रस्तरे विलिखितः तम् इव । प्रतिबिम्बितः दर्पणादौ लब्धप्रतिबिम्बः तम् इव । सहजः स्वभावः तम् इव च जिनं मनसि अवतीर्ण कुरु । दोहक छन्दः ॥ नं । नाइ । नउ । नावइ । जणि । जणु । "इवार्थे नं-नउ-नाइ-नावइ-जणिजणवः" [४४४] ॥ .१ BCD नं. २ This part of grammar is not given in BCD.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy