SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २९१ [ है. ८.४.४३०] अष्टमः सर्गः । काय-कुडुल्ली निरु अथिर जीवियर्डउ चलु एहु ।' ए जाणिवि भव-दोसडा असुहउ भावु चएहु ॥ ७२ ॥ ते धन्ना कन्नुल्लैडा हिअउल्ला ति कयस्थ । जे खणि-खणि वि नवुल्लडअ घुण्टहिँ धरहिँ सुअत्थ ॥७३॥ केहिं । रेसि । रेसिं । तेहिं । तणेण । “तादर्थ्ये केहि-तेहिं-रेसि-रेसिं-तणेणाः" [४२५] इति तादयें पञ्च निपाताः ॥ विणु। पुणु । "पुनर्विनः खार्थे डुः" [४२६] । अवसें । अवस । “अवश्यमो डें-डौ" [४२७] ।। एकसि । “एकशसो डिः" [४२८] ॥ ७२. कायकुटीरं निरु निश्चितम् अस्थिरं विनश्वरम् । जीवितकं प्राणधारणं च एतत् चलम् । एते कायजीवितचापल्यरूपे भवदोषौ ज्ञात्वा अशुभं भावं त्यज । अशुभभावत्यागे न एते भविष्यत इत्यर्थः॥ .. कुडुल्ली। जीवियडैउ ।दोसडा । “अ-डड-डुल्लाः स्वार्थिककलुक्च''[४२९]॥ ७३. ये कर्णकाः क्षणे क्षणे । अपीति पादपूरणे । नवान् श्रुतार्थान् पिबन्ति सुगुरुसमीपे शृण्वन्ति । यानि च हृदयकानि धरन्ति श्रवणानन्तरं स्थिरीकुर्वन्ति ते कर्णका धन्याः । तानि च हृदयकानि कृता. र्थानि । विधेयविधानात् ते कृतकृत्या इत्यर्थः ॥ कर्नुलडा । हिअउल्ला । नवुल्लडअ । “योगजाश्चैषाम्" [४३०] इति अडडडुलानां योगभेदेभ्यो ये स्युस्ते डडअइत्यादयः स्वार्थे भवन्ति ।। १० जीविवड; D जीविअडउ. २ BCD कनुल्लुडा. ३ B यवियडउं; C जीवियडउं; D जविअडउ. ४ B कनुल्लुडा; BC कन्नुलुडा.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy