SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ૨૮૬ कुमारपालचरिते बम्भु अणन्नाइसु चरइ जो अणवराइस-चित्तु । प्राइव प्रावर तहिँ जि भवि सो निव्वाणु पवित्तु ॥ ५८ ॥ प्राइम्व भवि सुहु दुल्लहउँ पग्गिम्व जण सुह-लुद्ध । तं संतोसामऍण विणु प्राउ प्रमग्गहिँ मुद्ध ॥ ५९ ॥ " द्वितीयायाः षष्ठी " ( ३.१३४ ) इति षष्ठी । अतः तं तपस्तेजसा दुस्सहम् अजय्यं गुरुजनं नम प्रणिपत इति आचक्ष्महे वयं भवन्तं प्रतिपादयामः ॥ ।। कादिस्थैदोतोरुच्चारलाघवम् ” [ ४१० ] ॥ अच्छउँ । अक्खहुँ । तेएहिँ । बहुहुँ । दंसणहँ । 1 "" ८८ काराणाम् [ ४११ ] ॥ ५८. अनन्यादृशं रागाद्यकलुषितत्वाद् अनन्यसमं चित्तं यस्य स - तथाभूतो य अनन्यादृशं लोकोत्तरं ब्रह्म शीलं चरति अनुतिष्ठति प्रायः बाहुल्येन स जन्तुस्तस्मिन्नेव भवे पवित्रं निर्वाणं प्राप्नोति ॥ ८८ बम्भु । म्हो भो वा " [ ४१२ ] ॥ अणन्नाइसु । अणवराइस । " पदान्ते उं-हुं-हिं-हं १ BC षष्ठीतस्तं. “ अन्यादृशोन्नाइसावराइसौ 22 [ ४१३ ] ॥ ५९. प्रायः बाहुल्येन भवे सुखं दुर्लभम् । जनाश्च प्रायः सुखलुब्धाः । तच सुखं संतोषामृतेन विना प्रायो मुग्धाः हेयोपादेयपरिज्ञानविकला मार्गयन्ति गवेषयन्ति । अनुत्तरसुख १ दुःखसुखसमानमहामुनि २ संतोषाभासमुक्त्यर्थितीर्थान्तरीय ३ व्युदासार्थं प्रायः शब्दाः ॥ प्राइव | प्राइम्व । पग्गिम्व । प्राउ । " प्रायसः प्राउ - प्राइव - प्राइम्व-पग्गिम्वाः " I [४१४] ॥
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy