SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते संजम - लीणंहों मोक्ख - सुहु निच्छइँ होसइ तासु । पिय बलि की भणन्तिअउ णाइँ पहुच्चेहिँ जासु ॥ ४३ ॥ सच्चइँ वयणइँ जो ब्रुवइ उवसमु वुञइ पहाणु । प्रस्सदि सत्तु वि मित्तु जिम्वँ सो गृण्हई निव्वाणु ॥ ४४ ॥ २८० करहिं । करहि । "" " त्यादेराद्यत्रयस्य बहुत्वे हिं न वा ८८ [ ३८२ ] ॥ मध्यत्रयस्याद्यस्य हिः " [ ३८३ ] । पक्षे करसि ॥ ८८ ८८ "" बहुत्वे हुः [ ३८४ ] | पक्षे अच्छह ॥ अच्छहु । कड्ढउं । ८८ अक्खहुँ । बहुत्वे हुं " [ ३८६ ]॥ अन्त्यत्रयस्याद्यस्य उं "" [ ३८५ ] ॥ ८. सुमरि । करे । वच्चु । 'हि- स्वयोरिदुदेत् " [ ३८७ ] ॥ ४३. हे कुमारपाल नृप । इति संबोधनपदम् अपि आसर्गान्तं योजनीयम् । हे प्रिय बलिः क्रिये हे वल्लभ तव अहम् अवतारणकं विधीये इति भणन्त्यः रागवृद्धये प्रतिपादयन्त्यो वनिताः यस्य न प्रभवन्ति समाधिध्वंसनाय न समर्थाः संजायन्ते । संयमलीनस्य व्रतपरस्य तस्य निश्चयेन निःसंदेहं मोक्षसुखं भविष्यति ॥ होसइ । " वर्त्स्यति स्यस्य सः 27 [ ३८८ ] ॥ कीसु । “ क्रियेः कीसु ” [ ३८९ ] ॥ पहुचाहिं | भुवः पर्यासौ हुच्च: ” [ ३९० ] ॥ cc ४४. सत्यानि वचनानि यो ब्रूते प्रधानम् उपशमं च यो ब्रजति शत्रुमपि मित्रं यथा यः पश्यति स निर्वाणं गृह्णाति आत्मसात् करोति ॥ (( "" ब्रुवइ । बूगो ब्रुवो वा [ ३९१ ] ॥ ८८ वुञइ । व्रजेर्बुञः ” [ ३९२ ]॥ १ C लीणस्महो. २ BCD पहुच इ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy