SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [है ० ८.४.३७०] अष्टमः सर्गः। पइँ करिअव्वी जीव-दय तइँ बोल्लेवउ सन्चु । पर सुहु तइँ कल्लाण तउ तउ होहिसि कय-किच्चु ॥३३॥ सेवेअव्वा साहु पर तुम्हेंहिँ इह जम्मम्मि । तुज्झु समत्तणु तुध्र खम तउ संजमु चिन्तेमि ॥ ३४ ॥ कलि-मल तुज्झु पर्णसिही तउ बच्चेही पावु । मुक्खु वि तुध्र न दूरि ठिउँ करि धम्मक्खरि ढोवु ॥३५॥ तुम्हहँ मुक्खु न दूरि ठिउ जइ संजमु तुम्हासु । हउँ तुम्ह बन्धवु इअ भणिवि ऍहु जम्पहु सव्वेसु ॥ ३६॥ ३३. तथा त्वया जीवदया कर्तव्या । त्वया सत्यं च कथयितव्यं वक्तव्यम् । ततो जीवदयादेः त्वयि सुखं त्वयि कल्याणं शिवं भविष्यति। ततः कृतकृत्यः विहितपरमपुरुषार्थः भविष्यसि ॥ ३४. तथा इह जन्मनि युष्माभिः परं केवलं साधवः महर्षयः सेवितव्याः पर्युपास्याः । तथा तव सम्यक्त्वं तव क्षमां तव संयमं च चिन्तयामि सुसाधुसेवया अहं परिभावयामि ॥ - ३५. तथा धर्माक्षरे धर्मप्रतिपादके सिद्धान्ते ढावु इति शीघ्रादित्वात् ग्रहं प्रतिबन्धं कुरु । एवं च त्वत् भवतः सकाशात् कलिमलम् इहजन्मभवं पापं प्रण (न?) क्ष्यति । तथा त्वत् पापम् अनन्त• पूर्वभवकृतं दुष्कृतं ब्रजिष्यति । ततश्च त्वत् मोक्षोपि न दूरे स्थितः। अपि तु समासन्न एव आस्ते । धर्मप्रभावादेव कलिमलनाशः परम'पदवीप्राप्तिश्च जायत इत्यर्थः॥ . ३६. तथा यदि युष्मासु संयमश्चारित्रं तदा युष्मत् युष्माकं वा मोक्षो न दूरे [स्थितः] ॥ तुहूं " युष्मदः सौ तुहुँ” [३६८] ॥ तुम्हे । तुम्हई । तुम्हे । तुम्हई । “जश्शसोस्तुम्हे तुम्हइं" [३६९] ॥ पई । तइं । पई । तई । पई । तई । “टा-यमा पई तई" [३७०] । | BC पणसिही. २ BC ढाउ. ३ BC तुहं.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy