SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ દ્ कुमारपालचरित साहु वि लोउ तडप्फडइ सव्वु वि पण्डिउ जाणु । कवणु वि एहु न चिन्तवइ काइँ वि जं निव्वाणु ॥ ३० ॥ सव्वों कासु वि उवरि तुहुँ ऍहु चिन्तसु निम्मोह | तुम्हें म निवड भव- गहणि तुम्हइँ सुहिआ होह ॥ ३१ ॥ तुम्हें निरिक्खे अप्पु जिम्वँ तुम्हइँ जिम्वँ अप्पाणुः । पइँ अणुसासउँ पसमु करि तइँ नेउं अक्खउ ठाणु ॥ ३२ ॥ ८८ 66 एइ । एइर्जश्शसोः ” [ ३६३]॥ ओइ | अदस ओइ " [ ३६४]॥ आयो । आयइँ | इदम आयः [ ३६५ ] ॥ ८८ "" ३०. सर्वोपि लोकः तडफडइ इति तक्षादित्वात् चपलायते मोक्षनिमित्तं प्रयतते । तथा सर्वोपि पण्डितः विचक्षणोस्तीति त्वं हे नृप जानीहि । परं कोपि एतद् न चिन्तयति न विचारयति । यत् किमिति किंस्वरूपं निर्वाणम् । . साहु । सव्वु । “ सर्वस्य साहो वा " [ ३६६ ] ॥ ८८ कवणु | काई । किम: काई- कवणौ वा " [ ३६७ ] ॥ • ३१. षभिः कुलकम् । श्रुतदेवी कुंमास्पालं प्रति प्राह । हे महाराज अहं युष्माकं बान्धवः स्वजन इति भणित्वा एतद् वक्ष्यमाणं सर्वेषु कथयत यूयम् उपदिशत । किं तद् इत्याह । हे. निर्मोह अज्ञान. रहित भव्यलोक त्वम् एतद् इदं सर्वस्य कस्यापि उपरि । स्वपक्षे परपक्षे चेत्यर्थः । चिन्तय परिभावय । किं तद् इत्याह । यूयं भवगहने संसारकान्तारे मा निपतत निमज्जत । तथा यूयं सुखिताः कर्माष्टककृतकष्टरहिता भवत । ३२. तथा अहम् आत्मानं यथा युष्मान् निरीक्ष्य, युष्मान् यथा आत्मानं निरीक्ष्य | आत्मपरौ समभावेन दृट्वेत्यर्थः । त्वाम् अक्षयं स्थानं परमपदं नेतुं त्वामेव अनुशास्मि शिक्षयामि । किं तद् इत्याह । प्रशमं सर्वत्र समभावं कुरु ॥ १ BCD निवडउ. २ BC निरक्खउ. ३ D किमपि ४-D नेतुं प्रापयितुं
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy