SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ [है. ८.४.३५४] अष्टमः सर्गः। २७३ वजइ वीण अदिहिहि तन्तिहि उहइ रणिउ हणन्तउँ ठाणइँ । जहि वीसाम्वू लहइ तं झायहु मुत्तिहें कारणि चप्फल अन्न. ॥ २५ ॥ नीका च इडाख्या वामनासिका । तस्याः सकाशात् तत्संबन्धि वा अमृतं पिबन्तीनाम् आस्वादयन्तीनां शशधरम् इडाख्यां नासिकां ब्रह्मणि दशमद्वारे धरन्तीनाम् अमृतक्षारणाय निवेशयन्तीनां योगिपङ्कीनां कापि कस्मिन्नपि स्थाने जरामरणार्तिभ्यो भयं न भवति । उक्तरीत्या अमृतपानं योगिनां मुक्तये संपद्यते इति भावः ।। निक्कहे । उस्-ङस्योहे " [ ३५० ] ॥ पिअन्तिहु । जोगिअ-पन्तिहु । धरन्तिहु । जर-मरणत्तिहु । "भ्यसामोर्तुः" [ ३५१ ] ॥ , २५. अदृष्टायाम् इन्द्रियाविषयभूतायां तन्त्र्यां नाडीलक्षणे गुणे वीणा शरीरलक्षणा वल्लकी वाद्यति । परब्रह्मलीनस्य योगिनः स्वयमेव अभिहन्यत इति भावः । ततः स्थानानि उरःकण्ठप्रभृतीनि नत् ताडयत् रणितम् उत्तिष्ठते प्रयत्नम् अन्तरेण उल्लसति । अनाहतो • ध्वनिः उत्पद्यत इति यावत् । तथा तदेव रणितं यत्र यस्मिन् स्थाने · विश्रामं लभते तद् ध्यायत ब्रह्मरन्ध्रे मनो नियुध्वम् इत्यर्थः । किमित्येवं कार्यत इत्याह । मुक्तेः कारणे अन्यानि तपउपसर्गसहनप्रभृतीनि कष्टानुष्ठानानि चप्फलेति शीघ्रादित्वात् चाटुफलानि उपचारवाक्यानि असत्यानि वाकूटानि । सिद्धिसाधने असमर्थानीति भावः ।। अदिट्ठिहि । तन्तिहि । “ डेहि [ ३५२ ] ॥ ठाणइं । अन्नई । " क्लीबे जश्शसोरिं" [ ३५३ ] ॥ हणन्तउं । “कान्तस्यात उं स्यमोः" [ ३५४ ] ॥ १ BC कष्टानि. 18 [ कुमारपालचरित ]
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy