SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २६४ कुमारपालचरिते यन्ति कसाया नत्थून यन्ति नडून सव्व-कम्माई। सम-सलिल-सिनातानं उज्झित-कत-कपट-भरियान ॥८॥ यति अरिह-परम-मन्तो पढिय्यते कीरते न जीव-वधो । यातिस-तातिस-जाती ततो जनो निव्वुतिं याति ॥९॥ करणानि इन्द्रियाणि तान्येव आत्मनो मोहजननात्. कुटुम्ब तस्य चेष्टा स्वस्वविषये व्यापारः । जिता परास्ता करणकुटुम्बचेष्टा च येन से तथा मुक्तकुटुम्बस्नेहः परित्यक्तबन्धुवर्गानुरागः योगी शुभध्यानकतानः संयमी मोक्षपदं गत्वा प्राप्य न वलते न संसारे समायाति ॥ सुद्धाकसाय । “श-घोः सः" [ ३०९] ॥ हितपक । " हृदये यस्य पः" [ ३१० ] ॥ कुतुम्ब कुटुम्ब । “ टोस्तुर्वा " [.३११] ॥ गन्तून । " क्त्वस्तूनः" [ ३१२] ॥ . ८. शम एव कोपसंतापहारकत्वात् सलिलम् । तेन त्रातानाम् । निर्धूतान्तरकुवासनामलानाम् इत्यर्थः । उज्झिता त्यक्ता कृतकपटा दर्शितालीकस्नेहत्वाद् रचितनिकृतिः भार्या यैस्तेषां पुरुषाणां कषाया नष्टा तान् मुक्त्वा यान्ति गच्छन्ति सर्वकर्माणि च नष्ट्वा यान्ति ॥ नत्थून । नन । “ढून-त्थूनौ ष्वः” [ ३१३ ] ॥ चेसटो । सिनेहो । सिनातानं । भरियान। "य-स्न-ष्टां रिय-सिन-सटाः क्वचित्।। [३१४ ॥ ९. यदि अर्हताम् इत्युपलक्षणम् । अर्हदादीनाम् इत्यर्थः। परममन्त्रः। पञ्चपरमेष्ठिनमस्कार इति भावः । पठ्यते परावर्त्यते । जीववधश्च न क्रियते । ततः अहंदादिमन्त्रगुणनात् जीववधविरतेर्वा यादृशतादृशजातिः हीनोत्तमकुलोपि जनो निवृतिं याति ।। पैढिय्यते । “ क्यस्येय्यः '' [ ३१५] ॥ १ BD पठि°. २ BC कृतकपटपटा, ३ BC पठि . .
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy