SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ [ है ० ८.४.३.०८] अष्टमः सर्गः। २६३ . पञान राचिना गुन-निधिना रञा अनञ-पुञ्जेन । चिन्तेतव्वं मतनाति-वेरिनो किळ विजेतव्वा ॥ ६ ॥ सुद्धाकसाय-हितपक-जित-करन-कुतुम्ब-चेसटो योगी । मुक्क-कुटुम्ब-सिनेहो न वलति गन्तून मुक्ख-पतं ॥ ७॥ अहमेवायं वयमेव एते इत्यनुकूलः अभेदभावः करणीय इत्यर्थः । अत्र भक्तिकरणमतौ इति उपमानार्थः । अन्यथा भक्तिं चिकीर्षों सर्वस्यापि आत्मभावो भवत्येव । ततश्च यथा भक्तिं चिकीर्षों आत्मभावस्तथा जिघांसावपि कर्तव्य इति भावः ॥ एदस्स एदाह । " अवर्णाद्वा ङसो डाहः” [ २९९] ॥ जौहँ । ताणं । “आमो डाहँ वा ' [ ३०० ] ॥ हगे । “अहं-वयमोहंगे" [ ३०१ ] ॥ "शेषं शौरसेनीवत् ''[३०२]। मागध्यां यदुक्तं ततोन्यत् शौरसेनीवद् द्रष्टव्यम् । अतः हिदे त्ति । " तो दोऽनादौ ०" '[४.२६०] इति तस्य दः ॥ पयोद्दव्वा " अधः क्वचिद् [४.२६१ ].इति तस्य दः । । इति ] मागधी भाषा समाप्ता॥ ६. प्राज्ञानां राज्ञा विचक्षणाधीशेन गुणनिधिना गाम्भीयौदार्यधैर्यादिशेवधिना । न अन्यः पुण्यो यस्मात् स तथा । तेन राज्ञा नृपेण मदनादिवैरिणः आन्तराः षट् शत्रवः किल इति प्रसिद्धौ विजेतव्याः अभिभवनीया इति चिन्तयितव्यं पर्यालोच्यम् ॥ ___ पञा । " जो ञः पैशाच्याम् ' [ ३०३ ] । राचिना। [रञा।] “राज्ञो वा चिञ्" [३०४ ] ॥ अनञ-पुञ्जेन । “ न्य-ण्योज़ः" ॥ [३०५] गुन । वेरिनो । “णो नः" [ ३०६] ॥ मतनाति । विजेतव्वा । " त-दोस्तः" [ ३०७ ] ॥ किळ । " लो ळ:" [ ३०८ ]॥ ____७. शुद्धं निर्मलम् अकषायं क्रोधादिरहितं हृदयं यस्य । अत एव १ BCD जाणं.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy