SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २६२ कुमारपालचरिते .. पुझे निशाद-पझे सुपञ्जले यदि-पधेण वचन्ते। शयल-यय-वश्चलत्तं गश्चन्ते लहदि पलम-पदं ॥ ३॥ . श-पल-विव का-लहिदे पेस्कन्ते सव्वमोल्ल-दिस्टीए । मिद-पियमाचस्कन्ते चिष्ठदि मग्गम्मि मो कस्स ॥ ४ ॥ एदस्स वधं कलिमो भत्तिं एदाह इदि मदी जाहँ । ताणं दोण्हं पि हगे हिदे त्ति बुद्धी पउद्दव्वा ॥ ५ ॥ ____३. पुण्यः सुकृती निशातप्रज्ञः कुशाग्रीयबुद्धिः सुप्राञ्जलः कौटिल्यरहितः यतिपथेन साधुमार्गेण वजन् प्रयान् सकलजगद्वत्सलत्वं त्रिजगदानुकूल्यं च गच्छन् समाचरन् सन् पुरुषः परमपदं मुक्ति । लभते प्राप्नोति ॥ अणञ-मणे । पु । पर्छ । सुपञ्चले। "न्य-ण्य-ज्ञ-जा ञः"[२९३]॥ वन्ते । “ व्रजो जः " [ २९४ ] ॥ ,. गश्चन्ते । “छस्य वोनादौ ' [ २९५ ] ॥ लाक्षणिकस्यापि । वश्चलत्तं ॥ ४. स्वपरविवक्षारहितः शत्रौ मित्रे च समभावः । अत एव सर्व समस्तलोकम् आर्द्रदृष्टया सकरुणदृशा प्रेक्षमाणः विलोकयन् मितं प्रियं च आचक्षाणः वदन् मोक्षस्य मार्गे पदव्यां तिष्ठति ॥ विव का । मोरकस्स । “क्षस्य कः” [ २९६ ] ॥ पेस्कन्ते । आचस्कन्ते । “ स्कः प्रेक्षाचक्ष्योः '' [ २९७ ] || चिष्ठदि । “ तिष्ठश्चिष्ठः" [ २९८ ] ॥ ५. एतस्य वधं कुर्मः भक्तिम् एतस्य कुर्मः इति मतिः आत्मानं प्रति एवं. बुद्धिर्ययोः । ताणं दुण्हमिति षष्ठीसप्तम्योः अर्थ प्रत्यभेदात् तयोर्द्वयोरपि विषये अहं वयं वा इति हिता बुद्धिः प्रयोक्तव्या। 9 None of the three MSS. have taken care to distinguish all cases of anunāsika by the particular concave mark. २BD पउदव्वा.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy