SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ [है. ८.४.१६७] सप्तमः सर्गः। २२५ . न भवे पञ्चागच्छइ अपलोट्टिअ-माणसो जुवइ-सङ्गे । पडिसाय-मणो परिसामिएहिँ कहिओवसम-मग्गो ॥१२॥ संखुड्डण-कुसलाणं उब्भावन्तीण के वि रमणीण । किलकिंचिअ-मोट्टाइअ-कोडेमिएहिं न खेड्डन्ति ॥ १३ ॥ ढौकमानानां महिलानां यो न संगच्छते न संयुक्तो भवति । महिलासु न रज्यतीत्यर्थः। तस्य ज्ञानश्रीः अभ्यागच्छति संमुखम् आढौकते। विवेकश्च अभ्यागच्छति । सकलसमीहितपैदविज्ञानप्रेक्षापूर्वकारितापात्रम् असौ संजायत इत्यर्थः ॥ अहिपञ्चुइआ । आगच्छन्तीण । “आङा अहिपचुअः" [१६३ ] || संगय । अभिडइ । “समा अभिडः ?' [ १६४ ] " उम्मत्थइ । अब्भागच्छइ । “ अभ्याडोम्मत्थः ” [ १६५ ] ॥ १२. युवतिसङ्गे अप्रत्यागतमानसः प्रतिनिवृत्तचित्तः शान्तमनाः कषायानुपप्लुतस्वान्तः शान्तैः शमयुक्तैश्च कथितोपशममार्गः उपदिष्टप्रशमवा न भवे प्रत्यागच्छति । रागद्वेषाद्यनर्थहेतुवामाभिष्वङ्गनिवृत्तत्वाजरामरणविषयपरमपदम् आसादयतीत्यर्थः ॥ पञ्चागच्छह । अपलोट्टिअ । “ प्रत्याङा पलोट्टः " [ १६६] ॥ पडिसाय । परिसामिएहिँ । उवसम । शमेः पडिसा-परिसामौ'[ १६७]। . १३. रमणकुशलानां सुरतक्रीडानिपुणानां रममाणानां भोगिभिः सह क्रीडन्तीनां रमणीनाम् “निर्विशेषं न सामान्यम्” इति रमिः क्रीडामात्रेप्युक्तो विशेषक्रीडने वर्तते । अतो रतरतरतैरिति। कोर्थः । किलेकिंचितमोट्टायितकुट्टमितैः कृत्वा केपि नीरागाः केचन महा १ 80 किलि . २ C कोड'. ३ BD °प्रद°. ४ D विषयं परम°. ५ BC किलि. 15 [ कुमारपालचरित]
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy