SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ [है० ८.४.१३० ] षष्ठः सर्गः । -नीपाइअ - जये-कळं अत्रिअट्टिअ - विक्कमं बलं तुज्झ । अविलोडिअ-जय-महुराहिवस्स फंसावही विजयं ॥ ८८ ॥ अविसंवाह - परिक्खा तणु- पक्खोडण - झडन्त - पंसु- कणा । णीहरिअ - नक्क-चक्कं तुह तुरया जँउणमुत्तिन्ना ॥ ८९ ॥ रिउ - अक्कन्दावणयं अखिजमार्णे - हयमजुरिएभकुलं । अविरन्त - चमूत्रं पत्तं महुराइ तुह सेनं ।। ९० ।। २१३ ८८. निष्पादितजयकार्य प्रसाधितप्रत्यर्थिभङ्गप्रयोजनम् । अविसंवदितः समरसंमर्देपि निर्व्यूढो विक्रमः शौर्य यस्य तत् तथा [ तव ] बलम् | अविसंवदितः अतिपराक्रमित्वाद् निश्चितो जयो यस्य स तथा । स चासौ मथुराधिपश्च तस्य विजयं विसमवादयत् । त्वत्सैन्यं तं जिगायेत्यर्थः ॥ निव्वलिओ । नीपाइअ । " निरः पदेर्वलः " [ १२८ ]॥ ८९. हे नृप तव अविसंवादिनी अविघटनशीला परीक्षा एते शनैर्भिन्ना अपि सुभटान् रणाङ्गणे न पातयन्तीति विचारो येषां ते तथा । तनुशदनेन वपुर्धूननेन शीयमानाः पतन्तः पांसुकणा येभ्यस्ते तथा तुरगाः । आक्रन्दितम् उपरिष्टात् तुरगगमनेन सकरुणं शब्दितं नत्राणां चक्रं समूहो यस्यां सा तथा यमुनां कालिन्दीम् उत्तीर्णाः परं पारं प्राप्ताः ॥ अविअट्टि । अविलोट्टिअ | फंसावही । अविसंवाद । “ विसंवदेर्विअट्ट विलोट्टफंसाः " [ १२९]॥ पक्खोडण | झडन्त । " शदो झड पक्खोडौ ” [ १३० ] ॥ ९०. हे क्षोणीपते तव रिपूणाम् आक्रन्दनकम् आक्रन्दविधायकम् १ BD जह°. २ BC फंसाविही. ३ BC जउण ४ B अखिजमाहयमजूर; C अखिज्जमणेहयमजूरि ; it would be admissible to read अखिज्जमाणहयजूरि° ( = अखिज्जमाणय + अजूरि° ) ५ C निव्यूढो. ६ B मधुरा°. ७ BCD फंसाविही.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy