SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २१४ कुमारपालचरिते उत्थविअ-वारेहिं रुन्धिअ-मग्गेहि हकमाणेहिं । कुज्झन्तेहिं तुह सेणिएहिँ जुराविआ रिउणो ॥ ९१ ॥ तुह जायन्त-पवेसे सिन्ने जम्मन्त-परिहवो तत्तो। तडिअ-भओ महुरेसो न तडवीआजि-संरम्भं ॥ ९२ ॥ तड्डिअ-कणय-चएणं विरल्लि थिप्पिऊण तुह सेनं। .. महुरेसो तणिअ-दिही रक्खीअ नि पुरि महुरं ॥ ९३ ॥ अखिद्यमानहयम् अखिन्नेभकुलम् अखिद्यमानचमूपं सैन्यं मथुरायां प्राप्तम् । सुखसुखेन तत् तस्यां गतम् इत्यर्थः ।। णीहरिअ । अक्कन्दावणयं । “आक्रन्देीहरः । [१३१] ॥ अखिजमाण । अरिए । अविसूरन्त । " खिदेर-विसूरौ "[ १३२ ]॥ ९१. हे नरेन्द्र तव रुद्धद्वारैः वेष्टितप्रतोल्यादिनगरमुखैः अत एव रुद्धमार्गः निषिद्धवर्त्मभिः । निवारितलोकप्रचारित्यर्थः । निषेधद्भिः प्रतिभटान निवारयद्भिः क्रुध्यद्भिः सकोपैः सैनिकै रिपवः क्रोधिताः क्रोधं प्रापिताः ॥ उत्थचिअ । रुन्धिअ । “ रुधेरुत्थङ्घः ” [ १३.३ ] ॥ हक्कमाणेहिं । " निषेधैर्हक्कः ' [ १३४] ॥ . कुज्झन्तेहिं । जूराविऔं । “ क्रुधेरः [ १३५ ] ॥ ९२. हे महीपाल तव जाय मानप्रवेशे सैन्ये सति ततः सैन्यात् जायमानपरिभवः अल्पसैनिकत्वाद् उत्पद्यमानतिरस्कारः । अत एव ततभयः प्रभूतसाध्वसः मथुरेशः आजिसंरम्भं समराटोपं नातनिष्ट न चकार ॥ जायन्त । जम्मन्त । “ जनो जा-जम्मौ" [ १३६ 1॥ ९३. तर्हि किं चकारेत्याह । हे नरेन्द्र ततकनकचयेन कृत्वा __ १ BD आक्रदेणीहरः. २ B om. this example. ३ BC जराविअ. B मधु'.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy