SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ [है. ८.४.१२४] कुमारपालचरिते २११ मन्थिअ-दहिणो तुप्पं व घुसलिआ तस्स नयरओ कणयं । गिण्हन्तेहिं तुह सेणिएहिँ अवअच्छिआ अम्हे ॥ ८२ ॥ तस्स चमूवा समरे णुमजिआ तुह भडेहि णिव्वरिआ । णिज्झोडणेहि णिलेरणा वि अणलूरिअ-पयावा ॥ ८३॥ छिन्दिअ-छत्त-दुहाविअ-सिरक्क-णिच्छल्लिउत्तमङ्गाण । उद्दालिआ दसण्णाण सिरी चालुक्क-सुहडेहिं ॥ ८४ ॥ ८२. हे धराधीश मथितदन्नः तुप्प इति देश्यत्वाद् नवनीतं तदिव तस्य दशाणपतेः मथिताद् नगरात् कनकं तव सैनिकैस्तैः प्रसिद्धैर्गृहद्भिः आददानवयं हादिता हर्षिताः ॥ विरोलिओ । मन्थिअ । घुसलिओं । " मन्थेघुसल-विरोलौ ” [१२१] ॥ . अवअच्छिऔ । ह्रादेरवअच्छः " [१२२] । ८३. हे महाराज तस्य दशार्णपतेः छेदनाः शस्त्रैः प्रतिभटानां विदारकाः अत एव अच्छिन्नप्रतापा अखण्डिततेजसोपि । चमूपाः सैनिकास्तव छेदनविदारकैर्भटैश्छिन्नाः सन्तः समरे निषण्णाः स्थिताः । मृता इत्यर्थः । ये छेदना अच्छिन्नप्रतापाश्च ते कथं छिन्ना इति विरोधाभासः अपिशब्दार्थः ॥ णुमजिआ । “नेः सदो मजः " [१२३] ॥ ८४. छिन्नानि विदारितानि च्छत्राणि येषां ते च छिन्नाः शिरस्का येषां ते च छिन्नानि उत्तमाङ्गानि येषां ते च तथा । तेषां दशार्णानां दशार्णदेशक्षत्रियाणां श्रीः सप्ताङ्गसंपत् चौलुक्यसुभटैः आच्छिन्ना गृहीता ॥ णिवरिआ । णिज्झोडणेहि । णिलरणा । अणलूरिअ । छिन्दिअ । दुहाविअ । णिच्छल्लिअ । “छिदेर्दुहाव-णिच्छल्ल-णिज्झोड-णिव्वर-णिल्लूर-लूराः" [१२४]॥ १० सिण्णिएहिं. २ BCD णिच्छो'. ३ BC छंदिअ. ४ BOD °सिरि'.. ५ BC घुसलियं. ६ BOD अवअच्छइ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy