SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ [ है. ८.४.९० ]. षष्ठः सर्गः। २०१ सकन्तो अणथकिअ-सलहिअ-सर-वरिसणो निवो ताण । मणि-खचिअ-कणय-वेअडिअ-माडिओ पहरिउं लग्गो ॥५४ दिन्नमसोल्लिअ-मंसासणाण अणपउलि तओ मंसं । अरि-पयण-पयावेणं तेणं सर-मिल्लिरेण रणे ॥ ५५ ॥ अवतीर्य युद्धं कृतम् । समरतूर्यनिर्घोषश्रवणप्रवृद्धोत्साहत्वेन तदैव खानाद्यपहाय संग्रामः प्रारब्ध इति भावः ।। अणओहिअ । ओरसिआ । ओअरिअ । “अवतरेरोह-ओरसौ” [८५]॥ ५४. शक्नुवन् इतरसुभटापेक्षया समर्थः । अफक्कितम् अनीचैर्गतम् । सर्वोत्कृष्टमित्यर्थः । अत एव श्लाघितं शरवर्षणं यस्य स तथा । मणिभिः खचितः कनकेन खचितो माठिर्यस्य स तथा । मणिस्वर्णनिर्मितसंनाह इत्यर्थः । [नृपः] ताण इति द्वितीयायाः षष्ठी [३.१३४ ] इति तान् गूर्जरसुभटान् प्रहर्तुं लग्नः ॥ .' अचयन्तीकय । तरन्त । तीरन्ताण | पारन्तएहिं । सक्कन्तो । “ शकेश्चयतर-तीर-पाराः" [ ८६ ] ॥ अणथक्किअ । " फक्कस्थक्कः ” ! ८७ ] ॥ ... सलहिअ । “ श्लाघः सलहः” [ ८८ ] ॥ खचिअ । वेअडिअ । " खर्वेअडः" [ ८९] ॥ ५५. अरीणां पचनो दाहकः प्रतापो यस्य स तथा तेन शरमोक्षणशीलेन रणे तेन नृपेण अपकमांसस्य अशनानां भक्षकाणां गृध्रादीनाम् अपकं मांसं ततः शरमोक्षणानन्तरं दत्तम् । अनेके सुभटास्तेन व्यापादिताः सन्तो गृध्रादिभक्ष्या अभूवन्निति भावः ॥ असोल्लिअ । अणपउलिअं । पयण । “पचेः सोल्ल-पेउलौ" [ ९० ॥ १B सत्सतूर्यनिघो; C ममतूर्यनि?". २ BC °पउल्लौ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy