SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २०० कुमारपालचरिते समरम्मि वावरन्ता साहट्टिअ-पर-बला असंवरिआ। ... अणसाहरिअ-प्पेम्मामरीहि सन्नामिआ वरिउं ॥५१॥ . आदरिअ-वीर-वरणा मारन्ते पहरिउं पयट्टा व । अणओहिअ-भड-माणा ओरसिआ इव सिवस्स गणा॥५२॥ ओअरिअ दीहिआओ अचयन्तीकय-तरन्त-सुहडेहिं ।.... तीरन्ताण वि पारन्तएहिँ तेहिं कयं जुझं ॥५३॥ ५१. समरे व्याप्रियमाणाः प्रवर्तमानाः संवृतं युगपद् अभिथावप्रवृत्तत्वेन भयजननात् पिण्डीकृतं परबलं यैस्ते तथा । असंवृताः भयाभावाद् यथेच्छं विचरिताः । असंवृतम् उच्छलत् प्रेम यासां ताः असंवृतप्रेमाणस्ताश्च ता अमर्यश्च ताभिर्वरितुं वरणं कर्तुम् आताः अङ्गीकृताः ॥ आअड्डिआ । वावरन्ता । " व्याप्रेराअड्डः" [८१ ] ॥ साहट्टिअ । असंवरिआ । अणसाहरिअ । “संवृगेः साहर-साहटो"[८२]॥ .. ५२. आइतवीरवरणाः । अनेन परबलवीरेण सह मया योद्धव्यम् इति कृतप्रतिज्ञा इत्यर्थः । अनवतीर्णः अभ्रष्टः भटमानः सुभटाभिमानो येषां ते तथा । प्रहरतः प्रहारान् ददतः प्रहर्तुं प्रवृत्ताः । एवं च मासंभाव्यतथाविधयुद्धविधानाद् मन्यन्ते शिवस्य गणा इव अवतीर्णाः स्वर्गलोकाद् आयाताः ॥ सन्नामिआ । आदरिअ । “ आगेः सन्नामः ” [ ८३ ] ॥ सारन्ते । पहरिउं । " प्रहगेः सारः ” [ ८४ ] ॥ ५३. अशक्नुवत्कृताः असमर्थीकृताः शक्नुवत्सुभटा यैस्ते तथा तैः शक्नुवतामपि मध्ये शक्नुवद्भिस्तैः कुडणाधिपभटैः दीर्घिकातः
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy