SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २०२ कुमारपालचरिते · उस्सिक्किअ-सङ्केणं पच्छा अवहेडिउं नि पि दलं । अणछड्डिअ-कुल-धम्मं सीह झुणी तेण रेअविओ ॥५६॥ . णिल्लुञ्छिअ-भय-पसरो धंसाडिअ-भयमिभं समारूढो । मुश्चन्तो बाणे णिच्चलीअ सो कोह-दुहिअप्पा ॥ ५७ ॥ जूरवणेहि उमच्छन्तेसुं जय-सिरि-अवश्चिओ समरे । नाह अवेहविरेहिं पाईक्केहिं न वेलविओ ॥ ५८ ॥ ५६. मुक्तशङ्केन अवगणितपरपक्षभयेन तेन नृपेण अमुक्तकुलधर्मम् अत्यक्तक्षत्रियाचारं निजमपि । दलेति देश्यः सैन्ये । तत् पश्चाद् मुक्त्वा । अतिवीर्यात् स्वबलस्य अग्रे भूत्वेत्यर्थः । सिंहध्वनिर्मुक्तः । अयम् अहं युष्माकं कृतान्त इह आगत इति अस्मद्वलस्य निकटीभूय रणे जगजेत्यर्थः ॥ . ५७. मुक्तभयप्रसरः मुक्तभयं तथाविधानेकास्त्रपातेपि निर्भीकम् इभं समारूढः क्रोधदुःखितात्मा रोषाग्निसंतप्तगात्रः स नृपः बाणान् मुश्चन दुःखम् अमुञ्चत् ॥ मिल्लिरेण। उस्सिक्किअ । अवहेडिउं। अणछड्डिअ । रेअविओ। णिलञ्छि । धंसाडिअ । मुञ्चन्तो । “ मुचेश्छड्डावहेड-मेल्लोस्सिक्क-रेअव-णिल्लुञ्छधंसाडाः" [ ९१ ]॥ णिचलीअ । “ दुःखे णिच्चलः '' [ ९२ ] ॥ ५८. त्रिभिर्विशेषकम् । हे नाथ कुमारपाल नृप कुकुणाधीशः रचितव्यूहे विहितरचनाविशेषे गूर्जरसैन्ये प्रदेशम् अरचयत् । प्रतिभटपरासनेन आत्मसैन्यस्य अवकाशं चकारेत्यर्थः । तथा निजां यशोलक्ष्मी समारचयत् । कीदृशः । वश्चयत्सु विप्रतारकेषु वश्चकैः । अतिच्छलयुद्धकुशलैरित्यर्थः । तैः सह समरे सति जयश्रिया - १ B निलुठिअ. २ ० पायके'. ३ CD add सन्. ४ B निल्लुडिअं. ५ D°पाल स कु.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy