________________
कुमारपालचरिते
पम्हुसिअ - अन्न- कजा विम्हारिअ - वाणरिन्द-बल- ललिआ । वीसारिअ - रिउ - मन्ता तुह जोहा कुकुणं पत्ता ॥ ४७ ॥ सीह-रव- पोकणा ते कोक्कन्ता किं पि सच्च-वाहरणा । उव्वेल्लिर-तुरय-पयल्लिरेभ - चडिआ पसरिआ अ ॥ ४८ ॥
१९८
४७. विस्मृतान्यकार्याः । रणरसिकतया त्यक्तापरप्रयोजना इति भावः । विस्मारितं निजानुपमपराक्रमेण लोकानां स्मृतिपथम् अवतरत् निषिद्धं वानरेन्द्रबलस्य सुग्रीवशौण्डीर्यस्य ललितं स्फूर्तिर्यैस्ते तथा । विस्मारितः विस्मरन् स्मृतिपथाद् उत्तरन् प्रमुक्तः रिपुमन्त्रः अस्माभिरेवमेवं योद्धव्यम् इत्यादिशत्रुपर्यालोचो यैस्ते तथा । अस्मटारब्धानां प्रतिभटानां सर्वं युद्धकरणं विस्मृतम् इति भावः ॥
कुणसु । करिउं । “कृगेः कुणः”[६५]। कृगेरित्यधिकारः उत्तरसूत्राष्टके ज्ञेयः ॥ णिआरिअं । “ काणेक्षिते णिआरः " [६६] ॥ संदाणन्ता । अइनिद्रुहावणा । निष्टभावष्टम्भे णिङ्कुह-संदाणं ” [६७]” वावफिरा । “ श्रमे वावम्फः ” [६८] ॥
८८
णिव्वोलणं । “ मन्युनौष्ठमालिन्ये णिव्वोल : " [६९] ॥
अपयल्लिर | शैथिल्यलम्बने पयल: " [७० ] ॥
णीलुञ्छन्ता । " निष्पाताच्छोटे णीलुञ्छ : ” [७१] ॥
कम्मन्त । " क्षुरे कम्मः” [७२] ॥
" चाटौ गुलल:" [ ७३] ॥
अझरन्ता । झूरन्ता । भरावन्ता । भलावन्ता । लढन्ता । सुमरन्ता । सरन्ता । पयरन्ता । विम्हरावणा । पम्हुहणा । " स्मरेर्झर-झूर-भर-भल- लढ-विम्हर- सुमरपयर - पम्हुहा:" [७४] ॥
पम्हुसिअ । विम्हारिअ । वीसारिआ । “विस्मुः पम्हुस - विम्हर- वीसराः” [७५] ॥ ४८. सिंहरवस्य व्याहरणाः प्रतिभटान् प्रति सिंहनादान्
गुललन्त ।