SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ [है० ८.४.५] षष्ठः सर्गः । णिव्वरही चक्क - बहू दूरस्थ - पिए जुगुच्छिअत्ताणा । झुणिअ-रखेहिं अदुगुच्छिअं पि भिसिणिं दुगुञ्छन्ती ॥४॥ न बहुक्खिओ विचको निय-छाहिं निवि णीरवीअ विसं । निअ - पक्ख-वीजणेहिं वोज्जन्तो घरणि-सङ्काए ॥ ५ ॥ १८१ " इदितो वा ” [१] इत्यधिकारसूत्रेण अग्रेतनसूत्रेषु ये इदितो धातवस्तेषां वक्ष्यमाणा आदेशा वा भवन्ति इति एतदुदाहरणानि तत्तत्सूत्रसंबन्धीन्येव ॥ वजरपज्जरेत्यादय आदेशाः " कथेर्वजर " [२] इत्यादिसूत्रेण भवन्ति ॥ ४. जुगुप्सितः प्रियविप्रयोगेपि अवस्थानाद् निन्दितः आत्मा यया सा । तथा जुगुप्सिताः दैन्यसूचनाद् अप्रशस्यास्ते च ेते रवाश्च तैः कृत्वा अजुगुप्सितामपि स्वस्य लीलागृहत्वेन अनिन्द्यामपि बिसिनीं पद्मिनीं जुगुप्समाना विकत्थमाना चक्रवधूश्चक्रवाकवल्लभां दूरस्थः अनिकटवर्ती स चासौ प्रियश्च रथाङ्गस्तस्मिन् दुःखं कथयामास ॥ "" णिष्वरही । ८८ दुःखे णिव्वरः [ ३ ] दुःखविषयस्य कथेर्णिव्वरो वा ॥ झुणिअ । अदुगुच्छिअं । दुगुञ्छन्ती । जुगुप्सेर्झण- दुगुच्छ दुगुञ्छाः [४] । पक्षे जुगुच्छि ॥ ५. निजच्छायां दृष्ट्वा निजच्छायामेव गृहिणीशङ्कया प्रियाभ्रमेण निजपक्षावेव व्यजने संतापापहरणात् तालवृन्ते ताभ्यां कृत्वा वीजयन् सन् बुभुक्षितोप बुभुक्षाक्रान्तोपि चक्रः कोकः न बिसं मृणालम् अबुभुक्षत प्रियासंगमसुखनिमग्नतया न भोक्तुम् ऐच्छत् । न कवलीचकारेति भावः ॥ ८८ . बैहुक्खिओ । णीरवीअ || वीजणेहिं । वोजन्तो । वो " [५] ॥ १ B नियवि. २ B om. ते वाश्च. ३ B बहु; C बहु . बुभुक्षि-वीज्योर्णीरव
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy