SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [ है० ८.३.१६६ ] पञ्चमः सर्गः । अह पढिअं सूएहिं हुवीअ- संझा अहेसि अत्थमणं । अम्ह खणो आसि तमो हुजइ ससि उग्गमो हुञ्ज ।। ८८ ।। होस्सामि ही होहिमि दीणो होहामि असरणो इहि । १७१ अ चिन्तन्तो विरहं सहइ रहङ्गो रहङ्गीए ।। ८९ ।। वायव्व ण्हाण - व्हाया होस्सामो होहिमो अणज्झयणा । होहामो कय-गेड्डी - खेड्डा होस्साम विगय-भया ।। ९० ।। ८८. अथ संध्याकर्मानन्तरं सूतैः मागधैः पठितं राज्ञः पुरः प्रति-.. पादितम् । किं तद् इत्याह । हे देव संध्या अभूत् अभवत् बभूव वा समपद्यत । अस्तमनं सूर्यस्य अस्ताचलेन तिरोधानम् अभूत् । अस्माकं ... क्षणः पठनाय: अवसरः अभूत् । तथा तमः अन्धकारः अभूत् । शश्युद्गमः अभूत् । अधुना एतयोर्भवने प्राप्तः कालः ॥ 66 हुवी व्यञ्जनाद् ईअः [ १६३ ] ॥ 22 अहेसि । आसि । " तेनास्तेरास्य हेंसी [ १६४ ] ॥ "C हुजइ । हुज जात् सप्तम्या इर्वा " [१६५] इति सप्तम्यादेशात् जात् पर इव ।। ८९.. २. अथ सूता एव संध्यादिकालभाविचक्रादिचेष्टितं सप्तदशभिर्गाथाभी राज्ञे निवेदयन्ति । इदानीं सांप्रतम् अहं दुःखी सकष्टो... भविष्यामि भविता वा । एवम् अग्रेपि यत्र भविष्यन्ती दर्शिता तत्र श्वस्तन्यपि ज्ञेया । दीनः करुणापात्रं भविष्यामि । अशरणो निर्नाथो भविष्यामि इति एवं चिन्तयन् पर्यालोचयन् रथाङ्गश्चक्रवाकः रथाङ्गन्या सह विरहं मिथो वियोगं सहते तितिक्षते ॥ 66 होहिमि । भविष्यति हिरादिः ''[१६६ ] इति भविष्यदर्थविहिते प्रत्यये परे तस्यैव आदिर्हिः प्रयोक्तव्यः ॥ ९०. त्रिभिर्विशेषकम् । गवां धेनूनां संमुखम् आत्मीयात्मीय१ BC हुजा. प
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy