SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १३२ कुमारपालचरिते निग्घिणया सढ-पिअरं ओसर निग्धिणय मुश्च धिट्ठ-पिअ । का वि जलन्तर-कड्डिअ-कडिल्लयं इअ भणीअ पिकं ॥५२॥ कत्तार कया किमहं सुणसु वयंसे निरिक्खसु वयंसा । अम्मो अन्नाइ पिओ रमए कीए वि इअ रुन्नं ॥ ५३॥ सहि वर-बहु चयसु इमं गामणिमिव खलपुणो वहूइ इह । वारिणि इमाइ रमिरं इअ का वि सहीइ सिक्खविआ॥५४॥. फलिहं । “ ह्रस्वोऽमि" [३५] इति ह्रस्वः ॥ कट्ठ । “ नामन्त्र्यात् सौ मः" [ ३७ ] इति “ क्लीबे स्वरान्म सेः". . [ ३. २५ ] इति यो म उक्तः स न ॥ ५२. हे निघृण निःकृप हे शठानां पितः अतिशयकूटकरणाद् मायाविनाम् आद्य त्वम् अपसर मदृष्टिगोचराद् गच्छ । तथा हे निघृण । धृष्टानां व्यक्तापराधानां पितस्त्वं मुश्च. मा मद्वस्त्रादिकं स्पाक्षीः । जलस्य अन्तरं मध्यं तस्मिन् कृष्टम् अपासितं कट्यम् अध्रस्तनवस्त्रं येन तं प्रियं कृतव्यलीकं दयितम् इति पूर्वोक्तं कापि बभाण निरभर्स्यत् ॥ अज अजो । पइ पई । निग्घिणया निग्धिणय । “ डो दी? वा" [३८] इति डो दी? वा ॥ पिअ । “ ऋतोऽद् वा" [३९] इति अकारः अन्तादेशः । पक्षे पिअरं । ५३. हे कर्तः स्रष्टः किमहं कृता । एवं प्रियापमाने सति मजन्मनो निरर्थकत्वात् किमहं सृष्टा । तथा हे वयस्ये सखि शृणु मद्वाक्यम् आकर्णय । तथा वयस्ये निरीक्षस्व । तथा हे अम्ब मातः अन्यस्याम् अपरकान्तायां प्रियो रमते इति अनया रीत्या कयापि रुदितम् ॥ . पिअरं । “नाम्नथरं वा' [४०] इति अरं । पक्षे पिअ । नाम्नीति किम् । कत्तार ॥ वयंसे । " वाप ए" [४१] इति आप एत्वम् । पक्षे वयंसा ॥ बाहुलकात् कचिद् ओत्वमपि । अम्मो ॥ ५४. सखि वरवधु प्रधानपत्नि इह ग्रीष्मे वारिणि जलमध्ये . १ B गामिणि.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy