________________
[है० ८.३.३५] चतुर्थः सर्गः ।
१३१ . घण-छाहि-कयलि-छाये हलद्दि-गोरी हलद्द-गोरीहि । विलया जलम्मि रमिआ ससाउ दुहिआउवनोन्नं ॥५०॥ तर फलिहं कट्ठ अरे न लवसि किं अज मा लवसु अजो।
पइ नेसि पई मेसु व भणीअ इअ का वि जल-मज्झे ॥५१॥ भवति । परम् एतन्नयनानां तथाभावेपि स्वभावमनोहरत्वाद् एतानि सर्वोपि सतृष्णम् ईक्षत इत्यर्थः ॥
कीइ काइ । जीओ तीओ । जाओ ताओ । " किंयत्तदोऽस्यमामि" [३३] । एभ्यः स्त्रियां ङीर्वा । अस्यमामीति किम् । का। जाण ताण । जा सा । काण । कं तं जं ॥ ____५०. घना चासौ छाया च आतपाभावो घनच्छाया तया युक्ताः. कदल्यो रम्भास्तासां छाया पङ्क्तिस्तस्यां जले च हरिद्रावद् गौर्यः गौरवर्णास्ताभिः सह हरिद्रागौर्यो वनिता रताः क्रीडिताः । निरुपम
नेहयुक्तत्वाद् यकाभिर्हरिद्रागौरीभिः सार्धं ता रमन्ते तासां मन्यन्ते - स्वसारो भगिन्यस्ता इव दुहितरः पुत्रिकास्ता इव वेति ॥
- छाहि छाये । हलेद्दि-गोरी हलद्द-गोरीहि । “छायाहरिद्रयोः '' [३४] । अनयोः आप्प्रसङ्गे स्त्रियां ङीर्वा ॥ . संसाउ । दुहिआउं । " स्वस्रादेर्डा' [३५] इति स्त्रियां डित् आः ॥ . ५१. अरे इति संभाषणे । हे काष्ठ नीरसत्वाद् दारो त्वं परिखां खातिं तर अतिक्रमय । सरसविचक्षणोचिते जलकेलिक्षणे किं मम पार्श्वे तिष्ठसीत्यर्थः । काष्ठं किल तीा तटीं गच्छतीत्युक्तिलेशः । तथा किम् अर्य आर्य वा न लपसि भैणिते प्रत्युत्तरं न ददासि । मा वा अर्य आर्य वा लप । तथा पते भर्तः नैषि मत्पार्श्व नागच्छसि । मा वा पते एहि । स्वसमीहितं कुर्वित्यर्थः । इति पूर्वोक्तं कापि जलमध्ये बभाण भर्तुरने उवाच ॥
१ BC हलिदि. २ D भणितेपि.