SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [० ८.३.२५ ] 'चतुर्थः सर्गः । १२७ गुरुकीला - गिरिणो निवडिअ निज्झर जलाइँ जायाई । चन्दण- घुसिणल्लाई दहिणो महुणो सिरि-हराई ॥ ३८ ॥ लीला - गिरीउ चङ्गिम-गुरूउ निज्झर - जलाइँ सहिआई । अखलिअ - गइस्स किर रह - पहुस्स जय - वेजयन्तीओ ॥ ३९ ॥ रह-अहिवरणा पहुणा तइआ पबलेण तरुण- मिहुणाण | दहिणा दहिं व महुणा महुं व मिलिअं मणेण मणं ॥ ४० ॥ ३८. गुरोः महतः क्रीडागिरेः सकाशाद् निपत्य निर्झरजलानि चन्दन घुसृणवन्ति, सन्ति चन्दनमिश्रितत्वाद् दध्नः घुसृणमिश्रितत्वाच्च . मधुनः सकाशात् श्रियं हरन्ति चोरयन्ति दध्नो मधुनो वा संबन्धिनीं श्रियं हरन्ति श्रीहराणि जातानि । तदधिकशोभाकलितानि संवृत्तानीत्यर्थः ॥ ३९. चङ्गत्वेन प्रधानत्वेन गुरोर्गरिष्ठात् लीलागिरेः सकाशाद् निर्झरजलानि अस्खलितगतेः अविलङ्घिताज्ञस्य रतिप्रभोः किर इति इवार्थत्वात् जयवैजयन्त्य इव राजितानि द्रावीयस्त्वनिर्मलत्वाभ्यां जयपताका इव शोभितानि ॥ "" गिरि । तरुणो । गुरुणो । कीला गिरिणो । दहिणो । महुणो । " ङसिङसोः क्लीबेवा [ २३ ] इति णो । पक्षे गिरीउ । गुरूउ । 'गइस्स । पहुस्स ॥ ४०. प्रभुणा स्वाज्ञाविधापनात् समर्थेन तदा लीलागिरिनिपतन्नि ". • र्झरवारिप्रवाहावसरे प्रबलेन सर्वसामग्रीयुक्तत्वेन प्रचण्डेन रत्यधिपतिना तरुणमिथुनानां युवदंपतीनां दध्ना दधीव मधुना मध्विव मनसा मनो मेलितम् ऐक्यं प्रापितम् ॥ हवा | पहुणा । दहिणा । महुणा । "टो णा" [ २४ ] इति णा । ङसि - ङसोरित्यस्य व्यावृत्तिरपि । इदुत इत्येव । मणेण । ट इति किम् । दहिं महुं ॥ मणं । “ क्लीबे स्वरान्मू सेः ''[२५] इति सेः म् । केचिद् अनुनासिकमपीच्छन्ति तदा । दहिँ हुँ |
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy