________________
[है ०८.३.१२] .. चतुर्थः सर्गः
रेल्लन्ता वण-भागा तओ पलोट्टा जवा जलाणोघा । वामाउ दाहिणाओ समुहत्तो पच्छिमाहिन्तो ॥२६॥ वेइअ-मयर-मुहाहि अ आ-मूल-सिरं च फलिह-थम्भाओ । वारोत्तरङ्गयाओ नीहरिआ वारि-धाराओ ॥२७॥ पश्चालिआहि मुक्कं कन्नेसुन्तो जलं मुहासुन्तो।। हत्थेहिन्तो चरणाहिन्तो वच्छाहि उअरेहि ॥ २८॥
देसत्तो । गामाओ। नयराउ। पत्थाहिन्तो। रामसुन्तो। देवेसराहि । " भ्यसस् तो दो दु हि हिन्तो सुन्तो" [९] इति भ्यसः षड् आदेशाः ॥ धारा-हरस्स । “ ङसः स्सः" [१०] ॥ मज्झे । सजिअम्मि । "डे म्मि डेः" [११] इति डेर्डित् एकारः म्मिश्च ॥ २६. ततो राज्ञो यन्त्रगृहप्रवेशाद् ऊवं वनभागान् प्लावयन्तो जवात् जलौघाः प्रवृत्ताः । कथम् । वामात् । दक्षिणात् । संमुखात् । पश्चिमात् । पार्श्वपृष्ठाग्रप्रदेशस्थजलयन्त्रप्रादुर्भूतजलप्रवाहैर्वेगेन काननान्तराला व्याप्ता इत्यर्थः ॥ प्लावयतेः तक्षादित्वात् [४.३९५] रेल्लादेशः ॥ ___२७. वेदिकायां वितौ यानि मकरमुखानि तेभ्यश्च मूलं च शिरश्च ते अभिव्यायामूलशिरो यथा भवति एवं स्फटिकस्तम्भेभ्यश्च द्वाराणां यान्युत्तराङ्गाणि ऊर्ध्वदारूणि तेभ्यश्च वारिधारा निःसृताः ॥
रेल्लन्ता । वण-भागा । जवा । जलाण । वामाउ । दाहिणाओ। समुहत्तो। पच्छिमाहिन्तो । मुहाहि । थम्भाओ । गयाओ। "जश्शस्ङसित्तोदोद्वामि दीर्घः" [१२] । एषु अतो दीर्घः । ङसिनैव सिद्धे त्तोदोदुग्रहणं भ्यसि एत्वबाधनार्थम् ॥ . २८. कर्णेभ्यः मुखेभ्यः हस्तेभ्यश्चरणेभ्यो वक्षोभ्यः उदरेभ्यः पञ्चालिकाभिः शालभञ्जिकाभिर्जलं मुक्तम् ।।
१BC नगराउ..
..
..
..