SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [१० ८.२.१९३ ] चतुर्थः सर्गः । ११९ दासो बणे न मुच्चइ मणे पिओ तुज्झ मुच्चइ स अम्मो । पत्तो खु अप्पणो च्चिअ तए सयं चेअं निउणाए ॥ १७ ॥ पाडिकं दइआओ ताण वयंसीओं पाडिएकं च । पत्तेअं मित्ताई उअ एसो एइ भासन्तो ॥ १८ ॥ देख तुहेसो दइओ कहमिहरा पुलइआ सि दट्टुमिमं । भणिमो न वयमिअरहा मुणिअमिमं एकसरिअं ति ॥ १९ ॥ उपभुक्तस्य तक्षादित्वात् नाद् अङ्गमेवं सुरतक्रीडितं प्रतिपादयतीत्यर्थः । [ ४. ३९५ ] दरवलः ॥ १७. वणे इत्यनुकम्प्ये । मणे इति विमर्शे । अन्ये मन्ये इत्यर्थेपि इच्छन्ति । अहं विमृशामि मन्ये वा प्रियस्तव दासः अनुकम्प्य इति न मुच्यते । स प्रियैः अम्मो इति आश्चर्यम् स्वयमेव प्राप्तः खु आर्यम् त्वया निपुणया [ स्वयमेव ] मुच्यते ॥ निपुणयेति सोल्लुण्ठम् । ज्ञातं तव नैपुण्यं यद् • अत्यन्तप्रणतं प्रेयांसं स्वयं गृहम् आगतम् अवमन्यस इत्यर्थः ॥ १८. काचित् सखी कलिकौतुकिनी कांचन प्रति प्रियव्यलीकानि साक्षादेव दर्शयति । प्रत्येकं दयिता अन्या वल्लभाः प्रत्येकं तासां दयितामा वयस्यश्च प्रत्येकं मित्राणि च तासाम् अनुकूलानि भाषमाणः आवर्जनार्थम् आलपन् । उअ इति पश्य । एष त्वत्प्रियः एति आगच्छति ॥ १९. पश्य तव एष दयितः । कथम् इतरथा इमं दृष्ट्वा पुलकितासि । न च कूटभाषिकात्वम् अस्मासु आरोप्यम् यतो न वयम् इतरथा पुलकावलोकनं विना भणामः । अतः एक्कसरिअंति झि सांप्रतमेव वा इदं तवायं वल्लभ एवेति ज्ञातम् । १ C तुब्भ. २ BC चैव. ३ BC पि. ४BC स्वप्रियः ५ B वस्यश्च; ६ BD एक्कसरिअमिति.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy