SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १२० कुमारपालचरिते मा तम्म मोरउल्ला दर-विअसिअ-बन्धुजीव-कुसुमोहि। अणुसोचसि धुत्तमिमं सरल-सहावे किणो रमणं ॥२०॥ वार-विलया इ एआ गिम्ह-सुहं माणिउं पर्यट्टा जे। इअ जैवि तं पिलविराओं पिअन्ति र पिक्क दक्ख-रसं ॥२१॥ २०. दर इति अर्धेन ईषद् वा विकसितं यद्. बन्धुजीवकुसुमं जपापुष्पं तद्वद् ओष्ठौ यस्यास्तस्याः संबोधनम् । मोरउल्ला इति मुधा त्वं मा ताम्य । तथा । किणो इति प्रश्ने । हे सरलस्वभावे धूतं शठम् इमं रमणं किम् अनुशोचसि । मायाविनोऽस्य अनुशोचनं कर्तुं नोचितम् इत्यर्थः ॥ - वेब्वे । वेव्व । “ वेव्व चामन्त्रणे" [१९४] ॥ हला । मामि । हले । “मामि हला हले सख्या वा" [१९५] पक्षे सहि। दे। “दे संमुखीकरणे च" [१९६] ॥ . . "हुं । " हुं दानपृच्छानिवारणे" [१९७] ॥ . हु । खु । " हु खु निश्चयवितर्कसंभावनविस्मये " [१९८] ऊ। " ऊ गांक्षेपविस्मयसूचने" [१९९] ॥ थू । “ थू कुत्सायाम् " [२००] ॥ . रे । अरे । “ रे अरे संभाषणरतिकलहे " [२०१] ॥ हरे । " हरे क्षेपे च” [२०२] ॥ . ओ। "ओ सूचनापश्चात्तापे' [२०३] । अव्वो । “ अव्वो सूचनादुःखसंभाषणापराधविस्मयानन्दादरभयखेदविषादपश्चात्तापे" [२०४ ॥ अइ । “अइ संभावने" [२०५] ॥ वणे । “वणे निश्चयविकल्पानुकम्प्ये च" [२०६] ॥ मणे । " मणे विमर्श" [२०७] ॥ अम्मो । “ अम्मो आश्चर्ये' [२०८] ॥ १BC पयट्टो. २ BD जं पि.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy