________________
( २ )
वदः । हनः । पटः ॥ १३ ॥
,
चरिचलिपतिवदिहन्तीनामजन्तानां द्विवं हन्तेर्हस्य घत्वं पूर्वस्य च दीर्घत्वम् सर्वं निपातनात् भवति । चरतीति चराचरः एवं चलति, पतति वदति, हन्ति इति घनाघनः इत्यत्र प्रथमस्य निपातनात् घत्वं द्वितीयस्य तु 'अङ हिनो० |४|१|३४ | इति सिद्धमेव । णिगन्तपाटयते रजन्तस्य द्वित्वं, ह्रस्वत्वं, पूर्वस्य च ऊकारान्तता निपात्यते ॥ १३ ॥
चिक्लिदचन्कम् |४|१|१४|
एतौ केऽचि च कृतद्वित्वौ निपात्येते । चिक्लिदः । चक्नसः ॥१४॥
क्लिदोच् आर्द्रभावे क्लिद्यतीति 'नाम्युपान्त्य० | ५|१|५४ | इति के क्नसूच् ह्वतिदीप्त्योः क्नस्यतीति अचि अथवा क्लेदनं क्नसनं वेति घञर्थे 'स्थादिभ्यः कः' | ५|३|८२ । इति सूत्रेण कप्रत्यये निपातनादुभ्यत द्विर्वचनम् 'कङश्चञ्' |४| १ | ४६ । इति ककारस्य चकारः || १४ ||
दास्वत्साह, वन्मीदवत् ४।१।१५।
एते वसावद्वित्वादयो निपात्यन्ते । दास्वांसौ । साह्वांसौ । मोढवांसौ ॥१५॥
दाशृग् दाने इत्यस्य क्वसावद्वित्वमनिट्त्वं च निपात्यते । षहि मर्षणे इत्यस्य आत्मनेपदित्वात्कान प्राप्तावपि परस्मैपदिक्वसुः, अद्वित्वम्, उपान्त्यदीर्घत्वम्, अनिट्त्वं च निपात्यते । षहण मर्षणे इत्यस्य तु न निपातनमिष्टिवशात् । मिह सेचने इत्यस्याप्यद्वित्वमनित्वमुपान्त्यदीर्घत्वं ढत्वं च निपात्यते ॥ १५॥
ज्ञप्यापो ज्ञीपीप् न च द्वि: सिसनि |४|१|१५|