________________
( 8
)
.
..Bino
.....
-.-
.
hae.
maaaaaa
पुनरेकेषाम् ।४।१।१०। एकेषां मते द्वित्वे कृते पुद्वित्वं स्यात् । सुसोषुपिषते । एकेषामिति किम् ? सोषुपिषते ॥१०॥ सुसोषुपिषते-भृशार्थे यङ् 'स्वपेर्यङच ।४।१।८०। इति टवृद्, द्वित्वं, सोषुपितुमिच्छतीति सन् ‘अतः ।४।३।८२। इत्यनेन अकारलोपात् 'स्वश्स्य परे० ।७।४।११०। इति स्थानित्वाभावे 'योऽशिति ।४।३।८०। इति यो लुक सिद्धः ॥१०॥
-
--
-
-
-
यिः सन्वयः ।४।१।११॥ ईयॉद्वित्वभाजो यिः न वा द्विः स्यात् । ईष्यियिषति । ईष्यिषिषति ॥११॥ ईर्ण्य ईर्थिः भ्वादिः ॥११॥
हवः शिति ।४।१।१२। जुहोत्यादयः शिति द्विः स्युः। जुहोति ॥१२॥ बहुवचनं जुहोत्यादिगणपरिग्रहार्थम् । हुक दानादनयोः इत्यादयः विष्लु की व्याप्ती इतिपर्यन्ताः १४ धातवो जुहोत्यादिगणे ज्ञातव्याः ॥१२॥
चराचरचलाचलपतापतवदावदघनाघनपाटपटं वा ।४।१।१३।
एतेऽचि कृतद्वित्वादयो वा निपात्यन्ते । चराचरः । चलाचलः । पतापतः । वदाददः । पाटूपटः । पक्षे । चरः। चलः। पतः ।