________________
( ६३ )
ज्ञपेरापेश्च सादौ सनि परे यथासंख्यं ज्ञपीपौ स्थातों में चालको रेकस्वरोंऽशो द्विः स्यात् । जीप्सति । ईप्सति । सीति किम् ? जिज्ञपयिषति ॥१६॥ शीप्सति-ज्ञाश् जानन्तं प्रयुङ्क गिग "अतिरी० ४।२।२१॥ इति पोऽन्तः, 'मारणतोषण०।४।२।३०। इति ह्रस्वत्वम् । जिज्ञपयिषति सूत्रात् ज्ञपयितुमिच्छतीति सन् । ईप्सति- 'आप्लृट् व्याप्तौ' इति गृह्यते, आप्लुण लम्भने इत्यस्य गिजभावेऽपि नित्यमिटि सादिस्सन् नास्ति ॥१६॥
अध ईत् ।४।१।१७।
ऋधः सादौ सनि परे ई स्यात् न चास्य द्विः । ईसति । सीत्येव--अदिधिषति ॥१७॥
ऋधंच वृद्धौ दिवादिः ऋधंट वृद्धो स्वादिः उभौ गृह्म ते 'ऋध इति : सामान्यनिर्देशात् 'धातुसन्विचाले' इवृधभ्रस्जदम्भ०' ।४।४।४७। इति
विकल्पेनेट् ॥१७॥
दम्भो धिपधीप ।४।१।१८।
दम्भः सि सनि धिप्धीपो स्यातां मचास्य द्विः पित्तति, .धीप्सति । सीत्येव-दिदम्भिषति ॥१८॥
इवृध भ्रस्जदम्भ० ।४।४।४७। इति विकल्पेनेट् ॥१८॥
अम्बाप्यस्व मुचेर्मोग्वा ।४।१।१६ मुचेरकर्मणः सि सिन मोग्वा स्यान्नचास्थ द्विः । मोक्षति । मुमुक्षति चैत्र । अध्यायस्पति किम् ? मुमुक्षति क्त्तन l