________________
( ८७ ) वा ग्रासः स्वयमेव । णि-कारयते कटः स्वयमेव । चोरयते गौः स्वयमेव । प्रस्तुते गौः स्वयमेव । श्रि। उच्छ्यते दण्डः स्वयमेव । आत्मनेपदाकर्मकात् । विकुर्वते सैन्धवाः स्वयमेव ॥३॥ निरुत्सृष्टानुबन्धो त्रिनिटोग्रं हणार्थः । अलमकार्षीत् कन्यां चैत्रः, अलमकृत कन्या स्वयमेव । एवं अलंकुरुते कन्या स्वयमेव । अचिकीर्षीत्, चिकीर्षति वा कटं चैत्रः, अचिकीषिष्ट चिकीर्षते वा कट: स्वयमेव । अकारीत्कृणाति वा पासु करिः, अकोट किरते वा पांसुः स्वयमेव । आगारीत् गृणाति वा ग्रासं चैत्रः, अगोष्टं गिरते वा ग्रासः स्वयमेव । कृ. गृ. दुह ब्र श्रन्थ नम् इति किरादयः। बहवचनं शिष्टप्रयोगामुसरणार्थम् । णिस्नुश्यात्मनेपदाकर्मकाणां निचप्रतिषेधः पूर्वसूत्रे उदाहृतः, “स्वरग्रहः । ।३।४।६६। इति विहितः जिद त्वेषां भवत्येव । क्यनिषेधः कारयते इत्यादिना उदाह्रियते ॥३॥ करणक्रियया क्वचित् ।३।४।६।। एकधातौ पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये कर्तरि जिक्यात्मनेपदानि स्युः क्वचित् । परिवारयन्ते कण्टका वृक्ष स्वयमेव । क्वचिदिति किम् ? साध्वसिच्छिनत्ति ॥१४॥ क्वनिद्ग्रहणात्त सकर्मकत्वेपि भवति । परिवारयन्नि कण्टकैः पुरुषा वृक्षम्परिवारयन्ते कण्टका वृक्ष स्वयमेव । साध्वसिश्छिनत्ति-क्वचिदित्युक्त्याऽकर्मकत्वेऽप्युदाहृातम् ॥४॥
॥ इति तृतीयोऽध्यायः॥
पं० वीरविजयजी महाराज ने भादरवा सुद पंचमी . पर्वरूप नहीं है ऐसा पर्युषण के चैत्यवंदन में कहा है, देखो चैत्यवंदन की माथा
"नहि ए पर्वो पंचमी, सर्व समाणी चौथे,
भवभोर मुनि मानशे, भाख्य अरिहानाथे॥ अर्थ=भादरवा सुदी पंचमी पर्व नहीं है क्योंकि कालिकसूरि ने पंचमी की चोथ की उस दिन से चोथ में सम्पूर्ण
पंचमी आ गई है, यह बात जिसके दिल में भव का भय . | होगा वे मुनिवर मान्य करेंगे ऐसा अरिहंत प्रभु ने कहा है।